पान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानम्, क्ली, (पा पाने + भावे ल्युट् ।) पीतिः । द्रवद्रव्यस्य गलाधःकरणम् । (यथा, हितोपदेशे । “पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ॥”) भाजनम् । (पाल रक्षणे + भावे ल्युट् ।) रक्ष- णम् । इति मेदिनी ॥ (पीयते खगादिभि- र्यत्र । पा + अधिकरणे ल्युट् । कुल्या । इति हेमचन्द्रः । ४ । १५५ ॥ पीयते यदिति । कर्म्मणि ल्युट् । जलम् । इति व्युत्पत्तिलब्धोऽर्थः ॥ * ॥ पाति रक्षतीति । पा + ल्युः । रक्षाकर्त्तरि, त्रि । यथा, ऋग्वेदे । ९ । ७० । ४ । “व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥” पायनम् । अस्त्रशस्त्राणां तीक्ष्णाग्रतासम्पा- दनव्यापारभेदः । पान् इति भाषा ॥ यदुक्तं बृहत्संहितायाम् । “वडवोष्ट्रकरेणुदुग्धपानं यदि पानेन समीहतेऽर्थसिद्धिम् । झसपित्तमृगाश्च वस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥ आर्कं पयोहुडुविषाणमसीसमेतं पारावताखुशकृता च युतं प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलौहेष्वपि तस्य कौण्ठ्यम् ॥” तथाच शुक्रनीत्याम् । “इदमौशनसञ्च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत् सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥”)

पानः, पुं, (पीयते यस्मादिति । पा + अपादाने ल्युट् ।) शौण्डिकः । इति जटाधरः ॥ निःश्वासः । इति हेमचन्द्रः । ६ । ४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान नपुं।

मद्यगृहम्

समानार्थक:शुण्डा,पान,मदस्थान

2।10।40।2।2

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्. शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः॥

अवयव : सुरा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान¦ न॰ पा--ल्युट्।

१ द्रवद्रव्यस्य गलाधःसंयोजने

२ रक्षणेच

३ निश्वासे च पु॰ हेमच॰। निश्व सेन प्राणरक्षणात्त-थात्वम्। आधारे ल्युट्।

४ पानभाजने मेदि॰ पीय-तेऽस्मात् अपादाने ल्युट्।

५ शौण्डिके पु॰ जटा॰। करणेल्युट्। अस्त्राणां तीक्ष्ण ग्रतासम्पादने

६ व्यापारभेदे(पानदेओया) असिशब्दे

५५

१ पृ॰ पायनाशब्दे चदृश्यम। पीयते कर्मणि ल्युट्।

७ भद्यादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान¦ n. (-नं)
1. Drinking.
2. A drinking cup or vessel.
3. Preserv- ing, protecting.
4. A beverage.
5. Sharpening. m. (-नः)
1. Breath, breathing out, expiration.
2. A distiller. E. पा to drink, &c. aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानम् [pānam], [पा-ल्युट्]

Drinking, quaffing, kissing (a lip); पयःपानम्; देहि मुखकमलमधुपानम् Gīt.1.

Drinking spirituous liquors; नहि धर्मार्थसिद्ध्यर्थं पानमेव प्रशस्यते Rām. 4.33.46. Ms.7.5;9.13; द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः 12.45.

A drink, beverage in general; Ms. 3.227; पयःपानं भुजङ्गानां केवलं विषवर्धनम् Pt.1.389.

A drinking vessel.

Sharpening; whetting.

Protection, defence.

A canal.

नः A distiller.

Breath, expiration. -a. (in comp.) Drinking, one who drinks; विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः Bhāg.3.33.4. -Comp. -अगारः, -आगारः, -रम् a tavern; Mb.12.88.14. -अत्ययः hard drinking.

गोष्ठिका, गोष्ठी a drinking party.

a dramshop, tavern. -पः a. drinking spirituous liquors; Mb.3.48.6.-पात्रम्, -भाजनम्, -भाण्डम् a drinking vessel, a goblet. -भूः, -भूमिः, -भूमी f. a drinking room; रणक्षितिः शोणितमद्य कुल्या रराज मृत्योरिव पानभूमिः R.7.49;19.11.-मण्डलम् a drinking party. -रत a. addicted to drinking. -वणिज् m. vendor of spirits. -विभ्रमः intoxication.-शौण्डः a hard drinker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पान n. drinking ( esp. -ddrinking spirituous liquors) , draught RV. (only ifc. ) AV. etc.

पान n. drinking the saliva i.e. kissing , Ka1v. (See. अधर-)

पान n. a drink , beverage S3Br. Mn. MBh. etc.

पान n. a drinking-vessel , cup L.

पान n. a canal L.

पान m. a distiller or vender of spirituous liquors , an inn-keeper L.

पान mfn. observing , keeping(See. तनू-)

पान n. protection , defence(See. ib. and वात-).

पान 1. 2. पानSee. p.613 , cols. 1 and 2.

पान m. = अपा-न, breathing out , expiration L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāna, ‘drink,’ occurs in the Śatapatha Brāhmaṇa[१] and the Upaniṣads.[२]

  1. xiii. 4, 2, 17.
  2. Bṛhadāraṇyaka Upaniṣad, iv. 1, 43;
    Chāndogya Upaniṣad, viii. 2, 7, etc.
"https://sa.wiktionary.org/w/index.php?title=पान&oldid=500901" इत्यस्माद् प्रतिप्राप्तम्