पाराशर्यायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाराशर्यायण/ पारा ( पारा-) m. patr. fr. पारा-शर्यS3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārāśaryāyaṇa is mentioned in the first two Vaṃśas (lists of teachers) in the Bṛhadāraṇyaka Upaniṣad[१] as a pupil of Pārāśarya.

  1. ii. 5, 21;
    iv. 5, 27 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3, Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=पाराशर्यायण&oldid=473900" इत्यस्माद् प्रतिप्राप्तम्