पाराशर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाराशर्य पुं।

व्यासः

समानार्थक:व्यास,द्वैपायन,पाराशर्य,सत्यवतीसुत

2।7।36।4।3

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाराशर्य/ पारा m. ( पारा-) patr. fr. परा-शर(N. of व्यास) S3Br. etc. (See. Pa1n2. iv. 3 , 110 )

पाराशर्य/ पारा n. a wk. of पराशरCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of कृत. Br. II. ३५. ५४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀRĀŚARYA I : Vyāsa, son of sage Parāśara. (See under Vyāsa).


_______________________________
*2nd word in right half of page 568 (+offset) in original book.

PĀRĀŚARYA II : This sage is different from Vyāsa. This Pārāśarya was a member of the court of Yudhiṣṭhira. (Śloka 13, Chapter 7, Sabhā Parva). He was a member of the court of Indra also. Śrī Kṛṣṇa once met him while he was going to Hastināpura from Dvārakā. (Śloka 64, Chapter 83, Udyoga Parva).


_______________________________
*3rd word in right half of page 568 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārāśarya, ‘descendant of Parāśara,’ is mentioned in the first two Vaṃśas (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad as a pupil of Jātūkarṇya[१] or of Bhāradvāja.[२] A Pārāśarya is also mentioned as a pupil of Baijavāpāyana,[३] and Vyāsa Pārāśarya is the pupil of Viṣvaksena according to the Vaṃśa at the end of the Sāmavidhāna Brāhmaṇa.[४] See also Aṣāḍha, Jayanta, Vipaścit, Sudatta.

  1. ii. 6, 3;
    iv. 6, 3, Kāṇva;
    ii. 5, 21;
    iv. 5, 27, Mādhyaṃdina.
  2. ii. 5, 20;
    iv. 5, 26, Mādhyaṃdina;
    ii. 6, 2;
    iv. 6, 2, 3. Kāṇva.
  3. ii. 6, 2, Kāṇva.

    Cf. Taittirīya Āraṇyaka, i. 9, 2.
  4. Jaiminīya Upaniṣad Brāhmaṇa, iii. 41. 1.
"https://sa.wiktionary.org/w/index.php?title=पाराशर्य&oldid=473899" इत्यस्माद् प्रतिप्राप्तम्