जयन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्तः, पुं, (जयतीति । जि + “तॄभूवहि- वसीति ।” उणां ३ । १२८ । इति झच् ।) इन्द्रपुत्त्रः । तत्पर्य्यायः । पाकशासनिः २ । इत्यमरः । १ । १ । ४९ ॥ ऐन्द्रिः ३ । इति मेदिनी । ते, ११० । (यथा, रघौ । ३ । २३ । “उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥” विष्णुः । यधा, महाभारवे । १३ । १४९ । ९८ । “अर्को वाजसनः शृङ्गी जयन्तः सर्व्वविज्जयी ॥” “अतिशयेनारीन् जयते जयहेतुरिति वा जयन्तः ।” इति तद्भाष्यम् ॥) शिवः । (यथा, मात्स्ये । ५ । ३० । “सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादशगणेश्वराः ॥”) चन्द्रः । इति त्रिकाण्डशेषः ॥ भीमः । इति मेदिनी । ते, ११० ॥ (एतन्नाम तु छद्मना विराटगृहवासकाले जातम् । यथा, महा- भारते । ४ । ५ । ३४ । “जयो जयन्तो विजयो जयत्सेनो जयद्बलः । इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥” मरुत्वतीगर्भजातो धर्म्मपुत्त्रविशेषः । अयं हि उपेन्द्र इत्याख्यया प्रसिद्धः । यथा, भागवते । ६ । ६ । ८ । “मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः । जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥” राज्ञो दशरथस्य मन्त्रिविशेषः । यथा, रामा- यणे । १ । ७ । २ -- ३ । “अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्द्धनः । अकोपो धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥” पर्व्वतविशेषः । यथा, हरिवंशे । १७० । १४ । “ततश्च पर्व्वताः सप्त केशवं समुपस्थिताः । जयन्तो वैजयन्तश्च नीलो रजतपर्व्वतः । महामेरुः सकैलाश इन्द्रकृदश्च नामतः ॥” ज्योतिषोक्तयात्रिकयोगविशेषः । यथा, -- “यत्र स्वोच्चगतश्चन्द्रो लग्नादेकादशे स्थितः । जयन्तो नाम योगोऽयं शत्रुपक्षविनाशकृत् ॥”) षोडशध्रुवकान्तर्गतध्रुवविशेषः । तस्य लक्षणं यथा, -- “आदिताले जयन्तः स्यात् शृङ्गाररससंयुतः । रुद्रसंख्याक्षरपद आयुर्वृद्धिकरः परः ॥” इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्त पुं।

जयन्तः

समानार्थक:जयन्त,पाकशासनि

1।1।46।1।2

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥

जनक : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्त¦ पु॰ जि--झ।

१ इन्द्रपुत्रे अमरः

२ शिवे

३ चन्द्रे चत्रिका॰। विराटावासे छद्मवेशिनि

४ भीमे तस्य तथागुह्य-नामता जयशब्दे दृश्या।

५ विष्णौ
“जयन्तः सर्व-विज्जयी” विष्णुस॰।

६ रुद्रभेदे
“अजैकपादहिर्बुध्नोविरूपाणोऽ{??} रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च[Page3055-a+ 38] सुरेश्वरः। सावित्रश्च जयन्तश्च पिनाकी चापराजितः” भा॰ शा॰

२०

८ अ॰। रुद्रीक्तौ
“अजैकपादहिर्वुघ्नोविरूपाक्षश्च रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरे-श्वरः। रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” विष्णुध॰
“यथा जयन्तेन शचीपुरन्दरौ”
“त्रिविष्ट-पस्येव पतिं जयन्तः” इति च रघुः।

७ तालभेदे
“आदि-ताले जयन्तः स्यात् शृङ्गाररससंयुतः। रुद्रसंख्याक्षरपद आयुर्वृद्धिकरः परः” सङ्गीतदामोदरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्त¦ m. (-न्तः)
1. A hero and demigod, the son of INDRA.
2. A name of [Page282-b+ 60] SIVA.
3. The moon.
4. A name of BHIMA. f. (-न्ती)
1. A tree, (Æschynomene sesban.)
2. A name of the goddess DURGA.
3. The daughter of INDRA.
4. A flag, a banner,
5. A particular combina- tion in astronomy, or the rising of the asterism ROHINI at midnight, on the 8th of the dark half of Sravan, or in fact on the birth day of KRISHNA, which is then particularly sacred.
6. Blades of barley planted at the commencement of the Dasahara, and plucked at its close. E. जि to conquer or excel, Unadi affix झच् fem. affix ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्तः [jayantḥ], 1 N. of the son of Indra; पौलोमीसंभवेनेव जयन्तेन पुरन्दरः V.5.14; Ś.7.2; R.3.23;6.78.

N. of Śiva

The moon.

N. of Viṣṇu.

A name assumed by Bhīma at the court of Virāṭa.

ती A flag or banner.

N. of the daughter of Indra.

N. of Durgā.

Blades of barley planted at the commencement of the Dasarā and gathered at its close.

The rising of the asterism Rohiṇī at midnight on the eighth day of the dark half of Śrāvaṇa i. e. on the birth day of Kṛiṣṇa. -Comp. -पत्रम् (in law)

the written award of the judge in favour of either party.

the label on the fore-head of a horse turned-loose for the Aśvamedha sacrifice. -सप्तमी the Seventh day in the bright half of Māgha. जयन्तिः (-न्ती) A synonym of the balance-post; तुलादण्डो जयन्ती च फलकाः पर्यायवाचकाः Māna.16.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयन्त mf( ई)n. victorious S3is3. vi , 69

जयन्त m. the moon L.

जयन्त m. N. of a ध्रुवक

जयन्त m. शिवL. SkandaP. Gal.

जयन्त m. N. of a son of इन्द्रHariv. S3ak. Ragh. VarBr2S. BhP. vi , 18 , 6 Va1yuP. ii , 7 , 24

जयन्त m. of a रुद्रMBh. xii , 7586

जयन्त m. of a son of धर्म(= उपे-न्द्र) BhP. vi , 6 , 8

जयन्त m. of अ-क्रूर's father MatsyaP. vl , 26

जयन्त m. of a गन्धर्व( विक्रमा-दित्य's father) W.

जयन्त m. of भीम-सेनat विराट's court MBh. iv , 176

जयन्त m. of a minister of दशरथR. i , 7 , 3 ; ii , 68 , 5

जयन्त m. of a गौडking Ra1jat. iv , 420 and 455 ff.

जयन्त m. of a Kashmir Brahman , iii , 366 ff.

जयन्त m. of a writer on grammar

जयन्त m. of a mountain Hariv. 9736

जयन्त m. pl. a subdivision of the अनुत्तरdeities Jain.

जयन्त n. N. of a town Va1yuP. ii , 27 , 2

जयन्त n. Sesbania aegyptiaca L.

जयन्त n. barley planted at the commencement of the दश-हराand gathered at its close W.

जयन्त n. कृष्ण's birthnight (the 8th of the dark half of श्रावण, the asterism रोहिणीrising at midnight Tithya1d. ) Hariv. 3320

जयन्त n. the 9th night of the कर्म-मासSu1ryapr.

जयन्त n. the 12th night of month पुनर्-वसुNirn2ayas. i , 391/392

जयन्त n. दुर्गा, दाक्षायणी(in हस्तिना-पुरMatsyaP. xiii , 28 ; tutelary deity of the वसू-द्रेकs BrahmaP. ii , 18 , 21 )

जयन्त n. N. of a daughter of इन्द्रL.

जयन्त n. of ऋषभ's wife (received from इन्द्र) BhP. v , 4 , 8 MatsyaP. vl , 26

जयन्त n. of a योगिनीHcat. ii , 1 , 741

जयन्त n. of a सुरा-ङ्गनाSin6ha7s. Concl.

जयन्त n. of a river MBh. iii , 5089

जयन्त n. of a country Ra1jat. viii , 655

जयन्त n. of a town Vi1rac. ix.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Marutvati and Dharma; an अम्श of वासुदेव, otherwise known as Upendra. भा. VI. 6. 8.
(II)--a son of Indra and शची; attacked Asura followers of Bali. Identified with Hari. भा. VI. १८. 7; VIII. २१. १७; XI. 5. २६; Br. III. 6. २४; वा. ६८. २४.
(III) son of जाम्बवान्. Br. III. 7. ३०२.
(IV)--the city founded by Nimi near the आश्रम of Gautama. Br. III. ६४. 1-2; वा. ८९. 2.
(V)--one of the eleven Rudras. M. 5. ३०.
(VI)--a consort of कीर्ति and who left him for Soma (s.v.). M. २३. २५. [page१-636+ २८]
(VII)--a son of वृषभ and जयन्ती; father of अक्रूर. M. ४५. २६; भा. I. १४. २८.
(VIII)--a विनायक, to be worshipped in house- building. M. १८३. ६३; २५३. २३ and ४०; २५५. 8; २६६. ४३.
(IX)--Mt. a कुलपर्वत of the केतुमाल. वा. ४४. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAYANTA I : Son of Indra.

1) Genealogy. Descended from Viṣṇu in the following order: Brahmā--Marīci--Kaśyapa--Indra--Jayanta. Jayanta was the son born to Indra by his wife Śacī- devī. (M.B. Ādi Parva, Chapter 112, Stanzas 3 and 4).

2) Jayanta lost one eye. During his forest life, Śrī Rāma lived with Sītā and Lakṣmaṇa on the mountain Citra- kūṭa for some days. Once Śrī Rāma, being very tired of walking in the forest fell asleep with his head in the lap of Sītā. Taking this chance Jayanta came in the shape of a crow and scratched the breast of Sītā with his claws. Sītā cried and Śrī Rāma woke up and saw Jayanta in the shape of a crow. Rāma got angry and shot the Brahmāstra (a divine arrow) against Jayanta. Fear of life made him fly throughout the whole of the three worlds. Even Brahmā, Viṣṇu and Maheśvara were unable to protect him, All the while the divine arrow followed him. Finally having no go he came and fell at the feet of Śrī Rāma. Śrī Rāma said that the Brahmāstra could never become futile and so the arrow must hit his right eye. Accordingly the arrow struck at his right eye and thus Jayanta lost his right eye. In Adhyātma Rāmāyaṇa this story is stated with some slight changes. According to Adhyātma Rāmāyaṇa, this incident took place when Sītā had been drying raw flesh. (Vālmīki Rāmāyaṇa, Sundara Kāṇḍa, Sarga 38).

3) Jayanta hidden in the ocean. After getting the boons Rāvaṇa became arrogant and with a big army went to the realm of the gods. Rāvaṇa engaged Indra in a fierce battle. In that fight Meghanāda the son of Rāvaṇa attacked Jayanta, who swooned and fell down. Immediately Pulomā, the father of Śacīdevī, gathered Jayanta in his hands unseen by anybody and hid him in the sea. After the disappearance of Jayanta the battle entered the second stage. Thinking that his son Jayanta had been killed, Indra began to fight with Rāvaṇa with more vigour than before. In the battle which followed Meghanāda subdued Indra and made him a captive. Taking Indra and the celestial maids as captives, Rāvaṇa and his men went to Laṅkā. (Uttara Rāmāyaṇa).

4) Jayanta became Bamboo. Once Agastya came to Indra's durbar. Indra arranged for the dance of Urvaśī in honour of Agastya's visit. In the midst of the dance Urvaśī saw Jayanta before her and she fell in love with him. Consequently her steps went out of beat. Nārada who was playing his lute called Mahatī went wrong. Agastya got angry and cursed Jayanta and changed him to a bamboo. Urvaśī was cursed to become a woman with the name Mādhavī. Agastya cursed Nārada that his lute Mahatī would become the lute of the people of the world. (Vāyu Purāṇa).

5) Other information.

(1) In the stealing of the Pārijātapuṣpa (the flower of a paradise tree) Jayanta fought with Pradyumna the son of Śrī Kṛṣṇa and was defeated. (Viṣṇu Parva Chapter 73).

(2) Jayanta was defeated by Śūrapadma, an Asura, in a battle. (Skanda Purāṇa, Asura Kāṇḍa).


_______________________________
*6th word in left half of page 354 (+offset) in original book.

JAYANTA II : During the time of his life incognito in Virāṭa the name assumed by Bhīmasena was Jayanta. (M.B. Virāṭa Parva, Chapter 5, Stanza 35).


_______________________________
*1st word in right half of page 354 (+offset) in original book.

JAYANTA III : In Mahābhārata, Udyoga Parva, Chapter 171, Stanza 11, mention is made about one Jayanta of Pāñcāla.


_______________________________
*2nd word in right half of page 354 (+offset) in original book.

JAYANTA IV : One of the eleven Rudras. (M.B. Śānti Parva, Chapter 208, Stanza 20).


_______________________________
*3rd word in right half of page 354 (+offset) in original book.

JAYANTA V : A synonym of Mahāviṣṇu (M.B. Anu- śāsana Parva, Chapter 149, Stanza 98).


_______________________________
*4th word in right half of page 354 (+offset) in original book.

JAYANTA VI : One of the twelve Ādityas. (M.B. Anuśāsana Parva, Chapter 150, Stanza 15).


_______________________________
*5th word in right half of page 354 (+offset) in original book.

JAYANTA VII : One of the ministers of Daśaratha. The eight ministers of Daśaratha were Jayanta, Dhṛṣṭi, Vijaya, Asiddhārtha, Arthasādhaka, Aśoka, Mantra- pālaka and Sumantra. (Vālmīki Rāmāyaṇa, Bāla Kāṇḍa, Sarga 7).


_______________________________
*1st word in left half of page 355 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jayanta is the name of several teachers in the Jaiminīya Upaniṣad Brāhmaṇa:

(a) Jayanta Pārāśarya (‘descendant of Parāśara’) is mentioned as a pupil of Vipaścit in a Vaṃśa (list of teachers).[१]

(b) Jayanta Vārakya (‘descendant of Varaka’) appears in the same Vaṃśa[१] as a pupil of Kubera Vārakya. His grandtather is also mentioned there as a pupil of Kaṃsa Vārakya.

(c) A Jayanta Vārakya, pupil of Suyajña Śāṇḍilya, perhaps identical with the preceding, is found in another Vaṃśa.[२]

(d) Jayanta is a name of Yaśasvin Lauhitya.[३]

See also Dakṣa Jayanta Lauhitya.

  1. १.० १.१ iii. 41, 1.
  2. iv. 17, 1.
  3. iii. 42, 1. Not only is the formation of the name a late one (cf. Whitney, Sanskrit Grammar, 1209d, and Macdonell, Vedic Grammar 191a), but the Upaniṣad in which it occurs is also a late one.
"https://sa.wiktionary.org/w/index.php?title=जयन्त&oldid=499690" इत्यस्माद् प्रतिप्राप्तम्