लौहित्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहित्यम्, क्ली, (लोहितस्य भावः । लोहित + ष्यञ् ।) लोहितत्वम् । इति मेदिनी । ये, १०२ ॥

लौहित्यः पुं, (लोहित एव । स्वार्थे ष्यञ् ।) नदभेदः । स च ब्रह्मपुत्त्रः । इति मेदिनी । ये, १०२ ॥ सागरः । इति शब्दमाला ॥ तस्य नदविशेषस्य उत्पत्तिर्यथा, -- सगर उवाच । “अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः । कथं शान्तनुभार्य्यायां रतः स कमलासनः ॥ पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् । तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥ और्व्व उवाच । शृणु त्वं नृपशार्द्दूल कथयामि महत्तरम् । आख्यानं ब्रह्मपुत्त्रस्य लौहितस्य महात्मनः ॥ हरिवर्षे महावर्षे शान्तनुर्नाम नामतः । मुनिरासीन्महाभागो ज्ञानवान् सुतपोधनः ॥ तस्य भार्य्या महाभागा अमोघाख्या महा- सती । हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥ तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् । लोहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥ एकदा स तपोनिष्ठो निजपुष्पादिगोचरे । जगाम वनमध्यन्तु चिन्वन् बहुफलानि च ॥ तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः । तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥ तां दृष्ट्वा हेमगर्भाभां युवतीमतिसुन्दरीम् । मोहितो मदनेनाशु तथाभूद्दूषितेन्द्रियः ॥ उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् । अथाधावत्तदा ब्रह्मा संमुखो मदनार्द्दितः ॥ धावमानं विधातारं दृष्ट्वामोघा महासती । मैवं मैवमिति प्रोक्त्वा पर्णशालां व्यलीयत ॥ इदञ्चोवाच धातारममोघा कुपिता तदा । पर्णशालात्तरगता द्वारमावृत्य तत्क्षणात् ॥ अकार्य्यं न मया कार्य्यं मुनिपत्न्या विगर्हितम् । बलात् प्रमथ्ये चाहं तत्त्वया त्वाञ्च शपाम्यहम् ॥ अमोघया चैवमुक्ते विधातुश्च तदा नृप । रेतश्चस्कन्द च तदैवाश्रमे शान्तनोर्मुनेः ॥ च्युते रेतसि धातापि हंसयानं समास्थितः । लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥ गते वेधसिं शान्तनुर्निजमाश्रममागतः । आगत्य दृष्ट्वा हसानां पदक्षोभं तथा भुवि ॥ तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् । अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥ किमेतदत्र शुभगे प्रवृत्तं दृश्यते तु यत् । पक्षिणाञ्च पदक्षोभं तेजश्चेदञ्च कीदृशम् ॥ सा तस्य वचन श्रुत्वा शान्तनुं मुनिसत्तमम् । अमर्षितेव न्यगददाकुला विकलानना ॥ हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः । कमण्डलुकरो भीरू रतिं मां समयाचत ॥ ततो मया मर्त्सितश्च उटजान्तरलीनया । प्रच्याव्य तेजः संयातो मम शापभयार्द्दितः ॥ कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो । न हि मां धर्षणां सोढुं कश्चित् शक्रोति जीव- भृत् ॥ लोहित्यात् सरसो जातो लौहित्याख्यस्ततो ऽभवत् ॥ स कामरूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥ प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥” इति कालिकापुराणे ८५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहित्य¦ न॰ लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा।

१ रक्त-वर्णे

२ रक्तत्वे
“लोहितात् सरसो जातो लोहित्यस्तु ततोऽभवत्” उक्ते

३ ब्रह्मपुत्रनदभेदे।
“तीर्णलौहित्ये” रघुः। [Page4836-b+ 31]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहित्य¦ nf. (-त्य-ती) Redness. m. (-त्यः)
1. A male river.
2. The ocean. E. लोहित as above, ष्यञ् pleonasm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहित्यः [lauhityḥ], [लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा] N. of a river, the Brahmaputra; चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्- ज्योतिषेश्वरः R.4.81 (where Malli. says: तीर्णा लौहित्या नाम नदी येन but quotes no authority). -त्यम् Redness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लौहित्य m. (fr. id. )a kind of rice Car. (See. लोहित्य)

लौहित्य m. patron. (also pl. ) Hariv. (See. g. गर्गा-दि)

लौहित्य m. N. of a river , the ब्रह्म-पुत्रMBh. Hariv.

लौहित्य m. of a sea ib.

लौहित्य m. of a mountain MBh.

लौहित्य n. (prob.)of a तीर्थib.

लौहित्य n. red colour , redness Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a श्रुतऋषि. Br. II. ३३. 5.
(II)--a son of बाण. वा. ६७. ८५.
(III)--a R. rising from lake Lohita; noted for Padma class of elephants and place fit for श्राद्ध offerings. Br. II. १८. ११; III. 7. ३५८; १३. १०३; वा. ४७. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohita, Lohitoda, Lauhitya^1  : m.: Name of an ocean.


A. Location: In the east (see Mythological event below) (Nī. on Bom. Ed. 17. 1. 33: lauhityam udayācalaprāntasthaṁ samudram).


B. Description: The abode of Varuṇa (varuṇālaya) 3. 213. 28.


C. Epic Event: When the Pāṇḍavas started on their great journey they first went to the Lauhitya ocean (lauhityaṁ salilārṇavam) 17. 1. 31; there they saw god Agni and at his instance Arjuna returned his Gāṇḍīva bow and the two inexhaustible quivers to Varuṇa by throwing them into the water of the ocean 17. 1. 33-40.


D. Mythological event: Before the birth of Skanda, Indra saw the Lohitoda ocean when he looked at the sun on the rising mountain 3. 213. 28, 26; the daughter of the Lohita ocean (lohttasyodadheḥ kanyā), cruel and drinking blood (krūrā lohitabhojanā), embraced the newly born Mahāsena (Skanda) and protected him like her son 3. 215. 22; the daughter of the Lohita ocean acted as the nurse of Skanda (dhātrī skandasya sā smṛtā); she is worshipped as Lohitāyani on the Kadamba tree (lohitāyanir ity evaṁ kadambe sā hi pūjyate) 3. 219. 39; the seed of Rudra was poured in the womb of Umā; from there it fell out in five ways (tad evaṁ pañcadhāpatat): first (a part of) it fell on a mountain; the remaining in the Lohitoda ocean (lohitode tu śukraśeṣam avāpatat); a part fell in the rays of the sun, another part on earth, and the rest got stuck on trees 3. 220. 10-11.


_______________________________
*1st word in left half of page p436_mci (+offset) in original book.

Lohitya^1, Lauhitya^2  : m.: Name of the river Brahmaputra.


A. Location: In the east (yayau prācīṁ diśaṁ prati) 2. 26. 1; at the other end of the mountain Himavant, rising on the mountain of sunrise, flowing to the Vāriṣena (?) ocean (parārdhe himavataḥ sūryodayagirau…/vāriṣeṇasamudrānte lohityam abhitaś ca) 2. 48. 8.


B. Description: Called a big river (mahānadaḥ) 13. 151. 16.


C. Epic event:

(1) Bhīmasena reached it in his expedition to the east before the Rājasūya (lauhityam agamad balī); he collected there tributes of all sorts from all the Mleccha kings who lived in the islands of the ocean (Vāriṣeṇa ?) (lauhityam agamad balī/sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ/ karam āhārayām āsa) 2. 27. 24-26;

(2) The Kirāta kings who lived near the Lohitya river brought tribute to Yudhiṣṭhira at the time of his Rājasūya sacrifice; the tribute consisted of sandal-wood and other fragrant substances and heaps of skins, jewels and gold 2. 48. 9-10.


D. Importance: Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 16, 2.


_______________________________
*2nd word in left half of page p436_mci (+offset) in original book.

Lohitya^2, Lauhitya^3  : nt.: Name of a tīrtha.

The tīrtha was established in the bygone days by the grace of Rāma (Bhārgava); by visiting it one gets much gold (rāmasya ca prasādena tīrthaṁ rājan kṛtaṁ purā/ tal lohityaṁ samāsādya vindyād bahu suvarṇakam//) 3. 83. 2; by visiting the Lauhitya tīrtha and by bathing there, according to the rites, at the conjunction of Urvaśī (?) and Kṛttikā a person who is well composed gets the fruit of a Puṇḍarīka sacrifice (urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ/lauhitye vidhivat snātvā puṇḍarīkaphalaṁ labhet) 13. 26. 43 (For Nī. see p. 244. 2 under Kṛttikā ).


_______________________________
*1st word in right half of page p436_mci (+offset) in original book.

previous page p435_mci .......... next page p437_mci

Lauhitya^1  : m.: See Lohita.


_______________________________
*2nd word in left half of page p437_mci (+offset) in original book.

Lauhitya^2  : m.: See Lohitya^1.


_______________________________
*3rd word in left half of page p437_mci (+offset) in original book.

Lauhitya^3  : m.: See Lohitya^2.


_______________________________
*4th word in left half of page p437_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohita, Lohitoda, Lauhitya^1  : m.: Name of an ocean.


A. Location: In the east (see Mythological event below) (Nī. on Bom. Ed. 17. 1. 33: lauhityam udayācalaprāntasthaṁ samudram).


B. Description: The abode of Varuṇa (varuṇālaya) 3. 213. 28.


C. Epic Event: When the Pāṇḍavas started on their great journey they first went to the Lauhitya ocean (lauhityaṁ salilārṇavam) 17. 1. 31; there they saw god Agni and at his instance Arjuna returned his Gāṇḍīva bow and the two inexhaustible quivers to Varuṇa by throwing them into the water of the ocean 17. 1. 33-40.


D. Mythological event: Before the birth of Skanda, Indra saw the Lohitoda ocean when he looked at the sun on the rising mountain 3. 213. 28, 26; the daughter of the Lohita ocean (lohttasyodadheḥ kanyā), cruel and drinking blood (krūrā lohitabhojanā), embraced the newly born Mahāsena (Skanda) and protected him like her son 3. 215. 22; the daughter of the Lohita ocean acted as the nurse of Skanda (dhātrī skandasya sā smṛtā); she is worshipped as Lohitāyani on the Kadamba tree (lohitāyanir ity evaṁ kadambe sā hi pūjyate) 3. 219. 39; the seed of Rudra was poured in the womb of Umā; from there it fell out in five ways (tad evaṁ pañcadhāpatat): first (a part of) it fell on a mountain; the remaining in the Lohitoda ocean (lohitode tu śukraśeṣam avāpatat); a part fell in the rays of the sun, another part on earth, and the rest got stuck on trees 3. 220. 10-11.


_______________________________
*1st word in left half of page p436_mci (+offset) in original book.

Lohitya^1, Lauhitya^2  : m.: Name of the river Brahmaputra.


A. Location: In the east (yayau prācīṁ diśaṁ prati) 2. 26. 1; at the other end of the mountain Himavant, rising on the mountain of sunrise, flowing to the Vāriṣena (?) ocean (parārdhe himavataḥ sūryodayagirau…/vāriṣeṇasamudrānte lohityam abhitaś ca) 2. 48. 8.


B. Description: Called a big river (mahānadaḥ) 13. 151. 16.


C. Epic event:

(1) Bhīmasena reached it in his expedition to the east before the Rājasūya (lauhityam agamad balī); he collected there tributes of all sorts from all the Mleccha kings who lived in the islands of the ocean (Vāriṣeṇa ?) (lauhityam agamad balī/sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ/ karam āhārayām āsa) 2. 27. 24-26;

(2) The Kirāta kings who lived near the Lohitya river brought tribute to Yudhiṣṭhira at the time of his Rājasūya sacrifice; the tribute consisted of sandal-wood and other fragrant substances and heaps of skins, jewels and gold 2. 48. 9-10.


D. Importance: Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 16, 2.


_______________________________
*2nd word in left half of page p436_mci (+offset) in original book.

Lohitya^2, Lauhitya^3  : nt.: Name of a tīrtha.

The tīrtha was established in the bygone days by the grace of Rāma (Bhārgava); by visiting it one gets much gold (rāmasya ca prasādena tīrthaṁ rājan kṛtaṁ purā/ tal lohityaṁ samāsādya vindyād bahu suvarṇakam//) 3. 83. 2; by visiting the Lauhitya tīrtha and by bathing there, according to the rites, at the conjunction of Urvaśī (?) and Kṛttikā a person who is well composed gets the fruit of a Puṇḍarīka sacrifice (urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ/lauhitye vidhivat snātvā puṇḍarīkaphalaṁ labhet) 13. 26. 43 (For Nī. see p. 244. 2 under Kṛttikā ).


_______________________________
*1st word in right half of page p436_mci (+offset) in original book.

previous page p435_mci .......... next page p437_mci

Lauhitya^1  : m.: See Lohita.


_______________________________
*2nd word in left half of page p437_mci (+offset) in original book.

Lauhitya^2  : m.: See Lohitya^1.


_______________________________
*3rd word in left half of page p437_mci (+offset) in original book.

Lauhitya^3  : m.: See Lohitya^2.


_______________________________
*4th word in left half of page p437_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lauhitya, ‘descendant of Lohita,’ is the patronymic of a large number of teachers in the Jaiminīya Upaniṣad Brāhmaṇa, which clearly must have been the special object of study of the Lauhitya family. See Kṛṣṇadatta, Kṛṣṇarāta, Jayaka, Triveda Kṛṣṇarāta, Dakṣa Jayanta, Palligupta, Mitrabhūti, Yaśasvin Jayanta, Vipaścit Dṛḍhajayanta, Vaipaścita Dārḍhajayanti, Vaipaścita Dārḍhajayanti Dṛḍhajayanta, Śyāmajayanta, Śyāmasujayanta, Satyaśravas. A Lauhitya or Lauhikya is also mentioned as a teacher in the Śāṅkhāyana Āraṇyaka.[१] The form of name (Jayanta) affected by the family, and the silence of the older texts, proves that they were modern.

  1. vii. 22;
    Keith, Śāṅkhāyana Āraṇyaka, 50, n. 1.
"https://sa.wiktionary.org/w/index.php?title=लौहित्य&oldid=474468" इत्यस्माद् प्रतिप्राप्तम्