लोहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितम्, क्ली, (रुह्यते इति । रुह + “रुहे- रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् रस्य लत्वञ्च ।) रक्तगोशीर्षम् । कुङ्कु- मम् । रक्तचन्दनम् । इति मेदिनी । ते, १४७ ॥ पत्तङ्गम् । हरिचन्दनम् । तृणकुङ्कुमम् । रुधि- रम् । इति राजनिर्घण्टः ॥ (यथा, मनुः ॥ ४ । ५६ । “नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तमन्यद्बा लोहितं वा विषाणि षा ॥”) युद्धम् । इति हेमचन्द्रः ॥ (सरोवरविशेषः । इति मात्स्ये । १२० । १२ ॥ माणिक्यम् । तत्- पर्य्यायो यथा, -- “माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहि- तम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोहितः, पुं, (रुह + इतन् । रस्य लः ।) नद- विशेषः । (सागरविशेषश्च । यथा, रामायणे । ४ । ४० । ३९ । “ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्षत ताञ्चैव बृहतीं कूटशाल्म- लीम् ॥”) भौमः । (यथा, बृहत्संहितायाम् । ६ । ८ । “मध्येन यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयम- वृष्टिः ॥”) रक्तवर्णः । इति मेदिनी । ते, १४८ ॥ रोहित- मत्स्यः । मृगविशेषः । इति शब्दरत्नावली ॥ सर्पः । (यथा, महाभारते । २ । ९ । ८ । “वासुकिस्तक्षकश्चैव नागश्चैरावणस्तथा । कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”) सुरान्तरः । इति धरणिः ॥ मसूरः । इति शब्दचन्द्रिका ॥ रक्तालुः । रक्तशालिः । इति राजनिर्घण्टः ॥ (यथा, सुशुते । १ । ४६ । “षष्टिका यवगोधूमा लोहिता ये च शालयः । मुद्गाढकी मसूराश्च धान्येषु प्रवराः स्मृताः ॥”) बलभेदः । इति हेमचन्द्रः ॥ (पर्व्वतविशेषः । इति मात्स्ये । १२० । ११ ॥ कुशद्वीपस्थवर्ष- विशेषः । इति तत्रैव । १२१ । ६५ ॥)

लोहितः, त्रि, रक्तवर्णयुक्तः । इत्यमरः ॥ (यथा, मनुः । ५ । ६ । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्जयेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहित पुं।

रक्तवर्णः

समानार्थक:लोहित,रोहित,रक्त

1।5।15।1।1

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

 : अधिकरक्तवर्णः, ईषद्रक्तवर्णः, श्वेतरक्तवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

लोहित नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।3

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहित¦ न॰ रुह इतच् रस्य लः।

१ कुङ्कुमे

२ रक्तचन्दन

३ रक्तगोशीर्षकभेदे मेदि॰।

४ पत्तङ्गे

५ हरिचन्दने शब्दच॰।

६ तृणकुङ्कुमे

७ रुधिरे च राजनि॰

८ युद्धे हेमच॰।

९ नदभेदे

१० मर्दने

११ रक्तवर्णे च पु॰ मेदि॰।

१२ रक्ततायुतत्रि॰।

१३ मृगभेदे

१४ रोहितमत्स्ये

१५ सर्पे

१६ देवभेदेभरतः।

१७ मसूरे शब्दच॰

१८ रक्तालौ

१९ रक्तशालौराजनि॰।

२० वनभेदे

२१ सरोवरभेदे ब्रह्मपुत्रशब्दे दृश्यम्। सर्वत्र जातौ स्त्रियां ङीष्। वर्णे तु स्त्रीत्वे ङीप् तस्यनः। लोहिनी लाहितवर्णयुतस्त्रियाम्। रुह--इनन्रस्य लः। रोहणकर्त्तरि स्त्रियां टाप्। [Page4836-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहित¦ mfn. (-तः-ता or नी-तं)
1. Red, of a red colour.
2. Made of copper. m. (-तः)
1. Red, the colour.
2. The planet MARS.
3. One of the male rivers.
4. The Rohi-fish, (Cyprinus Rohita, HAM.)
5. A sort of deer.
6. A snake.
7. A deity, a demi-god.
8. A sort of bean, (Ervum hirsutum.)
9. A form of array.
10. A tree, (Andersonia Rohitaka.) n. (-तं)
1. Blood.
2. A red kind of Agallochum.
3. Saffron.
4. Red sanders.
5. War, battle.
6. Copper.
7. An imperfect form of a rainbow. f. (-ता)
1. A woman red with anger or with colour, &c.
2. A sort of creeper, (Lycopodium imbricatum.) E. रुह् to grow, इतच् Una4di aff., and र changed to ल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहित [lōhita], a. (-लोहिता or लोहिनी f.) [रुह्-इतन् रस्य लः Uṇ.3.95]

Red, red-coloured; स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात् Ś.1.29; Ku.3.29; मुहुश्चलत्पल्लवलोहिनीभि- रुच्चैः शिखाभिः शिखिनो$वलीढाः Ki.16.53; शुक्लानि कृष्णान्यथ लोहितानि Bhāg.11.23.44 (लोहित is attributed to राजस).

Copper, made of copper.

तः The red colour.

The planet Mars.

A serpent.

A kind of deer.

N. of the river Brahmaputra.

A kind of rice.

A particular disease of the eyelids.

A kind of precious stone. -ता N. of one of the seven tongues of fire.

तम् Copper.

Blood; अप्सु लोहितं च रेतश्च निधीयते Bṛi. Up.3.2.13; त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः Ms.8.284.

Saffron.

Battle.

Red sanders.

A kind of sandal; तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तम- चन्दनस्य Rām.3.63.8.

An imperfect form of a rainbow.

A kind of agallochum.

Comp. अक्षः a red die.

a kind of snake.

the (Indian) cuckoo.

an eipthet of Viṣṇu.

(क्षम्) the armpit, thigh-joint; hip.

अङ्गः the काम्पिल्ल tree.

the planet Mars; ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः Mb.6.3.18. -अयस् n. copper. -अर्मन् n. a red swelling in the whites of the eyes.-अशोकः a variety of Aśoka (having red flowers).-अश्वः fire. -आननः an ichneumon. -आर्द्र a. dripping with blood. -ईक्षण a. red-eyed. -उद a. having red or blood-red water. -कल्माष a. red-spotted. -कृष्ण a. dark-red. -क्षयः loss of blood. -ग्रीवः an epithet of Agni. -चन्दनम् saffron. -पित्तिन् subject to hemorrhage. -पुष्पकः the granate tree. -मृत्तिका red chalk.-शतपत्रम् a red lotus-flower. -शवल a. dappled with red. -स्मृतिः N. of a law-book.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहित mf( आor लोहिनी)n. (See. रोहित)red , red-coloured , reddish AV. etc.

लोहित mf( आor लोहिनी)n. made of copper , copper , metal AV. Kaus3.

लोहित m. red (the colour) , redness L.

लोहित m. a partic. disease of the eyelids , S3a1rn3gS.

लोहित m. a kind of precious stone Pan5cat.

लोहित m. a species of rice Bhpr.

लोहित m. a sort of bean or lentil L.

लोहित m. Dioscorea Purpurea L.

लोहित m. Cyprinus Rohita L.

लोहित m. a sort of deer L.

लोहित m. a snake , serpent L.

लोहित m. the planet Mars VarBr2S.

लोहित m. N. of a serpent-demon MBh.

लोहित m. of a man( pl. his descendants) Pravar. Hariv. (See. Pa1n2. 4-1 , 18 )

लोहित m. of a country MBh.

लोहित m. of a river (the ब्रह्म-पुत्र) ib.

लोहित m. of a sea ib. R.

लोहित m. of a lake Hariv.

लोहित m. ( pl. )of a class of gods under the 12th मनुVP.

लोहित m. Mimosa Pudica L.

लोहित m. a पुनर्-नवाwith red flowers L.

लोहित n. any red substance S3Br. ChUp.

लोहित n. (also m. g. अर्धर्चा-दि; ifc. f( आ). ) , blood VS. etc. ( तंकृ, to shed blood)

लोहित n. ruby L.

लोहित n. red sanders L.

लोहित n. a kind of sandal-wood L.

लोहित n. a kind of Agallochum L.

लोहित n. an imperfect form of rainbow L.

लोहित n. a battle , fight L.

लोहित Nom. P. तति, to be or become red Vop.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mt. next to Candraprabha lake. यक्ष- मणिधर's residence. Br. II. १८. १०-12.
(II)--अन्गारक above शुक्र in the graha- मण्डल. Br. II. २४. ७०; IV. 2. १३२; वा. १०१. १३२.
(III)--a कौशिक and a sage; a ब्रह्मिष्ठ. Br. II. ३२. ११८; M. १४५. ११२.
(IV)--a त्रयार्षेय; not to marry with विश्वा- mitra, अष्टक, etc. M. १९८. १५.
(V)--a R. in भारतवर्ष. वा. ४५. ९६. [page३-131+ २६]
(VI)--a son of Agni; of nine rays; born of पूर्- वाषाढ. वा. ५३. ८२, ८६ and १०८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohita : m.: A mythical serpent.

One of the serpents who, without feeling fatigue, wait on god Varuṇa in his sabhā; all serpents there marked with banner (patākin) and round spots (maṇḍalin), and were hooded (phaṇavant) 2. 9. 8, 10, 11.


_______________________________
*1st word in right half of page p51_mci (+offset) in original book.

Lohita, Lohitoda, Lauhitya^1 : m.: Name of an ocean.


A. Location: In the east (see Mythological event below) (Nī. on Bom. Ed. 17. 1. 33: lauhityam udayācalaprāntasthaṁ samudram).


B. Description: The abode of Varuṇa (varuṇālaya) 3. 213. 28.


C. Epic Event: When the Pāṇḍavas started on their great journey they first went to the Lauhitya ocean (lauhityaṁ salilārṇavam) 17. 1. 31; there they saw god Agni and at his instance Arjuna returned his Gāṇḍīva bow and the two inexhaustible quivers to Varuṇa by throwing them into the water of the ocean 17. 1. 33-40.


D. Mythological event: Before the birth of Skanda, Indra saw the Lohitoda ocean when he looked at the sun on the rising mountain 3. 213. 28, 26; the daughter of the Lohita ocean (lohttasyodadheḥ kanyā), cruel and drinking blood (krūrā lohitabhojanā), embraced the newly born Mahāsena (Skanda) and protected him like her son 3. 215. 22; the daughter of the Lohita ocean acted as the nurse of Skanda (dhātrī skandasya sā smṛtā); she is worshipped as Lohitāyani on the Kadamba tree (lohitāyanir ity evaṁ kadambe sā hi pūjyate) 3. 219. 39; the seed of Rudra was poured in the womb of Umā; from there it fell out in five ways (tad evaṁ pañcadhāpatat): first (a part of) it fell on a mountain; the remaining in the Lohitoda ocean (lohitode tu śukraśeṣam avāpatat); a part fell in the rays of the sun, another part on earth, and the rest got stuck on trees 3. 220. 10-11.


_______________________________
*1st word in left half of page p436_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohita : m.: A mythical serpent.

One of the serpents who, without feeling fatigue, wait on god Varuṇa in his sabhā; all serpents there marked with banner (patākin) and round spots (maṇḍalin), and were hooded (phaṇavant) 2. 9. 8, 10, 11.


_______________________________
*1st word in right half of page p51_mci (+offset) in original book.

Lohita, Lohitoda, Lauhitya^1 : m.: Name of an ocean.


A. Location: In the east (see Mythological event below) (Nī. on Bom. Ed. 17. 1. 33: lauhityam udayācalaprāntasthaṁ samudram).


B. Description: The abode of Varuṇa (varuṇālaya) 3. 213. 28.


C. Epic Event: When the Pāṇḍavas started on their great journey they first went to the Lauhitya ocean (lauhityaṁ salilārṇavam) 17. 1. 31; there they saw god Agni and at his instance Arjuna returned his Gāṇḍīva bow and the two inexhaustible quivers to Varuṇa by throwing them into the water of the ocean 17. 1. 33-40.


D. Mythological event: Before the birth of Skanda, Indra saw the Lohitoda ocean when he looked at the sun on the rising mountain 3. 213. 28, 26; the daughter of the Lohita ocean (lohttasyodadheḥ kanyā), cruel and drinking blood (krūrā lohitabhojanā), embraced the newly born Mahāsena (Skanda) and protected him like her son 3. 215. 22; the daughter of the Lohita ocean acted as the nurse of Skanda (dhātrī skandasya sā smṛtā); she is worshipped as Lohitāyani on the Kadamba tree (lohitāyanir ity evaṁ kadambe sā hi pūjyate) 3. 219. 39; the seed of Rudra was poured in the womb of Umā; from there it fell out in five ways (tad evaṁ pañcadhāpatat): first (a part of) it fell on a mountain; the remaining in the Lohitoda ocean (lohitode tu śukraśeṣam avāpatat); a part fell in the rays of the sun, another part on earth, and the rest got stuck on trees 3. 220. 10-11.


_______________________________
*1st word in left half of page p436_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohita, often occurring as an adjective meaning ‘red,’ is used as a neuter substantive in the Atharvaveda (xi. 3, 7) to denote a metal, presumably ‘copper.’ As a proper name it is found in Āpastamba Śrauta Sūtra, xxiv. 9, 7.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लोहित&oldid=504041" इत्यस्माद् प्रतिप्राप्तम्