पारिकुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिकुटः [pārikuṭḥ], Ved. A servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिकुट/ पारि--कुट m. an attendant , servant AitBr. ( Sa1y. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārikuṭa is an obscure word--probably corrupt--occurring in a verse cited in the Aitareya Brāhmaṇa (viii. 22, 7), and apparently meaning ‘attendant.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पारिकुट&oldid=473901" इत्यस्माद् प्रतिप्राप्तम्