पार्थव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थवम्, क्ली, (पृथोर्भावः । पृथु + अण् ।) पृथुता । पृथोर्भावः इति भावार्थे ष्णप्रत्ययनिष्पन्नम् ॥ (पृथनामा राजा तस्येदमित्यण् । पृथुराज- सम्बन्धिनि, त्रि । यथा, भागवते । १ । ३ । १४ । “ऋषिभिर्याचितो भेजे नवमं पार्थवं वपुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थव¦ न॰ पृथोर्भावः पृथ्वा॰ इमनिजोऽभावपक्षे अण्।

१ पृथुत्वे। पृथोरयम् अण्।

२ पृथुसम्बन्धिनि स्त्रियांङीप्। अस्य कार्त्तकौजपा॰ द्वन्द्वे न अन्तीदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थव¦ n. (-वं) Greatness, immensity. E. पृथु great, अण् aff.; also पृथुता, पृथुत्व, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थव [pārthava], a. Belonging to पृथु; अस्मिन् कृतमतिर्मत्येः पार्थवीं गतिमाप्नुयात् Bhāg.4.23.39.

पार्थवम् [pārthavam], Greatness, immensity, width.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थव mf( ई)n. belonging or peculiar to पृथुBhP.

पार्थव m. Patr. fr. पृथुPravar.

पार्थव n. width , great extent A1pS3r. Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārthava, ‘descendant of Pṛthu,’ occurs once in the Rigveda,[१] where the Pārthavas are mentioned as generous donors. The passage is somewhat obscure, as there is a reference[२] to a defeat of the Turvaśas and the Vṛcīvants by Sṛñjaya Daivavāta, followed in the next verse by the praise of the bounty to the singer of Abhyāvartin Cāyamāna, who was clearly a Pārthava, and who, in the earlier part of the hymn, has been referred to as victorious over Varaśikha. It is uncertain whether, as Zimmer[३] suggests, the two princes, Abhyāvartin Cāyamāna and Sṛñjaya Daivavāta, are identical or not.[४] That Pārthava has any direct connexion with the Parthians, as held by Brunnhofer, is most improbable.[५] Cf. Parśu.

  1. vi. 27, 8.
  2. vi. 27, 7.
  3. Altindisches Leben, 133, 134.
  4. Cf. Hillebrandt, Vedische Mythologie, 1, 105.
  5. Cf. Ludwing, Translation of the Rigveda, 3, 196 et seq. Herodotos, iii. 93, mentions the .
"https://sa.wiktionary.org/w/index.php?title=पार्थव&oldid=473904" इत्यस्माद् प्रतिप्राप्तम्