पार्थ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ्य¦ पु॰ पृथेरपत्यं बा॰ यक्। पृथिवंश्ये नृपभेदे ऋ॰

१० ।

९३ ।

१५ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थ्य m. a descendant of पृथिRV. x , 93 , 15.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārthya, ‘descendant of Pṛthi,’ is the patronymic of some donor in a hymn of the Rigveda.[१] The form of the name in the Aśvalāyana Śrauta Sūtra[२] is Pārtha.

  1. x. 93. 15.
  2. xii. 10. Cf. the Anukramaṇī on Rv. x. 93.
"https://sa.wiktionary.org/w/index.php?title=पार्थ्य&oldid=473905" इत्यस्माद् प्रतिप्राप्तम्