पार्षद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्षदः, त्रि, (पारिषद + पृषोदरादित्वात् साधुः । यद्बा, पर्षदि साधुः पर्षदो ण्यः इत्यत्र योग- विभागात् ण इति कश्चित् ।) पारिषदः । इति शब्दरत्नावली ॥ (यथा, भागवते । ३ । १६ । २ । “एतौ द्वौ पार्षदौ मह्यं जयो विजयो एव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्षद¦ त्रि॰ पार्षदमर्हति अण्। पारिषदे शब्दच॰। ष्यञ्। पार्षद्योऽप्यत्रार्थे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्षद¦ m. (-दः)
1. A spectator, a person present in a congregation or assembly.
2. A companion, an attendant.
3. A retinue, a train. E. पर्षद an assembly, अण् aff.; also with ण्य aff., पार्षद्यः or derived from परिषद, पारिषद।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्षदः [pārṣadḥ], [पार्षदमर्हति अण्]

A companion, an associate, attendant.

A train, retinue (of a god); शर्वस्य सह पार्षदैः Mb.3.13.14.

One present at an assembly, a spectator, an assessor.

A text-book received by any particular grammatical school.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्षद m. (fr. पर्षद्)an associate , companion , attendant ( esp. of a god) , Ra1matUp. MBh. Sus3r. ( pl. attendance , retinue Hariv. BhP. Lalit. )

पार्षद m. a member of an assembly , spectator Prasannar.

पार्षद n. a text-book received by any partic. grammatical school (a N. given to the प्रातिशाख्यs) Nir. i , 17

पार्षद n. N. of wk.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārṣada, which first appears in the Nirukta,[१] denotes a textbook recognized by a school of grammarians.

  1. i. 17. Cf. Max Müller, Ancient Sanskrit Literature, 128 et seq.;
    Weber, Studien, 3, 269;
    4, 217.
"https://sa.wiktionary.org/w/index.php?title=पार्षद&oldid=473907" इत्यस्माद् प्रतिप्राप्तम्