पालागल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालागल m. a runner , messenger (according to others " a bearer of false tidings ") S3Br. Ka1tyS3r. Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pālāgala occurs in the Śatapatha Brāhmaṇa[१] apparently in the sense of ‘messenger,’ or ‘bearer of false news.’

  1. v. 3, 1, 11. Eggeling;
    Sacred Books of the East, 26, 64, renders it ‘courier.’
"https://sa.wiktionary.org/w/index.php?title=पालागल&oldid=473908" इत्यस्माद् प्रतिप्राप्तम्