पालागली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालागली f. the fourth and least respected wife of a prince ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pālāgalī is the name of the fourth and least respected wife of the king.[१] See Pati.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालागली स्त्री.
निमन् कुल में उत्पन्न रानी = पालकनी, आप.श्रौ.सू. 2०.1०.2 (अश्वमेघयज्ञ); द्रष्टव्य-महेन्दले एम्.ए JOIB 15, 1966, पृ. 4०3-5। पावकवती द्वि.व. (पावक + मतुप् + ङीप्) दो ऋचायें ‘अपाम् इदं न्ययनम्’ एवं ‘नमस्ते’, तै.सं. 4.6.1.3, इनका प्रयोग ‘सामिधेनियों’ में ‘समिध्यमान’ एवं ‘समिधो’ के बीच में ‘धाय्याओं’ के रूप में होता है, श्रौ.को. (अं.) I.595; ऋ.वे. 1०.142.7 एवं 8.75.1०।

  1. Śatapatha Brāhmaṇa, xiii. 4, 1, 8;
    5, 2, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=पालागली&oldid=479246" इत्यस्माद् प्रतिप्राप्तम्