पाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशः, पुं, (पश्यते बध्यतेऽनेनेति । पश + घञ् ।) शस्त्रभेदः । इति शब्दरत्नावली ॥ (वैशम्पा- यनधनुर्व्वेदोक्तपाशलक्षणं यथा, -- “पाशः सुसूक्ष्मावयवो लौहधातुस्त्रिकोणवान् । प्रादेशपरिधिः सीसगुलिकाभरणाञ्चितः ॥” आग्नेयधनुर्व्वेदोक्तलक्षणं यथा, -- “दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा । गुणकार्पासमुञ्जानामर्कस्नायवचर्म्मणाम् ॥ अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् । तथा त्रिंशत्समं पाशं बुधः कुर्य्यात्सुवर्त्तितम् ॥” अस्य क्रियादिकं यथा, -- “कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै सदा । वामहस्तन संगृह्य दक्षिणेनोद्धरेत्ततः ॥ कुण्डलस्याकृतिं कृत्वा भ्राभ्यैकं मस्तकोपरि । क्षिपेत् -- ॥” “वल्पिते च प्लुते चैव तथा प्रव्रजितेषु च । समयोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः ॥ विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् । कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥ दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन च ॥” अन्यच्च । “परावृत्तमपावृत्तं गृहीतं लघुसंज्ञितम् । ऊर्द्ध्वक्षिप्तमधःक्षिप्तं सन्धारितविधारितम् ॥ श्येनपातं गजपातं ग्राहग्राह्यं तथैव च । एवमेकादशविधा ज्ञेयाः पाशविधारणाः ॥” वैशम्पायनोक्तक्रिया यथा, -- “प्रसारणं वेष्टनञ्च कर्त्तनञ्चेति ते त्रयः । योगाः पाशाश्रिता लोके पाशाः क्षुद्रसमा- श्रिताः ॥” अन्यच्च । “ऋज्वायतं विशालञ्च तिर्य्यक्भ्रामितमेव च । पञ्च कर्म्मविनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ॥”) कचान्ते समूहार्थः । (यथा, माघे । ७ । ६२ । “श्लथशिरसिजपाशपातभारा- दिव नितरां नतिमद्भिरंसभागैः ॥”) कर्णान्ते शोभनार्थः । छात्राद्यन्ते निन्दार्थः पक्ष्यादिबन्धनरज्जादि । इति विश्वः ॥ (यथा, महार्भारते । ५ । ६४ । १ । “शकुनीनामिहार्थाय पाशं भूमावयोजयत् । कश्चिच्छाकुनिकस्तात पूर्ब्बेषामिति शुश्रुम ॥” योगविशेषः । यथा, ज्योतिषे । “यदा राशिपञ्चके सव्व ग्रहा भवन्ति तदा पाशाख्ययोगो भवति ॥” पारिभाषिकपाशो यथा, कुलार्णवे १ उल्लासे । “घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी । कुलं शीलं तथा जातिरष्टौ पाशाः प्रकी- र्त्तिताः ॥” स्वप्नेऽस्य दर्शनफलं यथा, -- “कार्पासभस्मास्थिकपालशूलं चक्रञ्च पाशन्त्वथवा प्रपश्येत् । तस्यापदं रोगधनक्षयं वा रोगी मृतिं वा तनुतेऽतिकष्टम् ॥” इति हारीते द्वितीये स्थाने द्वितीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश पुं।

केशात्कलापार्थः

समानार्थक:पाश,पक्ष,हस्त

2।6।98।2।1

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : आभरणम्

पाश पुं।

बन्धनम्

समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश

3।3।219।4।2

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

पदार्थ-विभागः : , क्रिया

पाश पुं।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

3।3।219।4।2

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश¦ पु॰ पश्यते बध्यतेऽनेन पश--करणे घञ्।

१ मृगवि-हगादिबन्धने रज्ज्वुभेदे (फां द)

२ रज्ज्वुमात्रे च। केशादुत्तरं पाशशब्दः संघार्थः। यथा केशपाशः। कर्णात्परः शोभार्थः यथा कर्णपाशः शोभनकर्ण इत्यर्थः। [Page4322-b+ 38] छात्रादिभ्यः पाशप्। छात्रपाश अपकृष्णच्छात्र इत्याद्यर्थे

३ शस्त्रभेदे शब्दरत्ना॰। तल्लक्षणं हेमा॰ परि॰ औशनसशा-स्त्रोक्तं यथा
“शाणं क्षौमं कार्पासं सूत्रं तथा रो-माणि चर्म च सर्वकालिकस्य पाशस्य द्रव्याणि भवन्तितानि द्रव्याणि स्नायुमिश्राणि ग्रैष्मस्य पाशस्य योग्यानिस्युः। नालिकेलवल्कलादिबन्धनादि प्रावृषेण्यस्य नारि-केलाश्मन्तक तालवृन्तवल्कलानि हैमनस्य पाशस्य भवन्ति। त्रिवृतादृढवृतगुणसयुक्तः पाशः प्रयोगिकः। पाशो भवे-दामूलात् सङ्गपाशः षडङ्गुलः स्याद्रक्षासुप्रमाणः सुखा-वहः सुखस्पर्शश्च पाशस्थाने सुमृष्टोऽनुपूर्वबलान्वितोभवति। रज्ज्वुपाशस्तु नवकानुवर्त्तितः स्यात्। एकहस्तस्त्रिहस्तः पादहीनः सह कर्णाभ्यां च पाशोदशपलिकः पादान्ते पञ्चकार्मुकः श्रेष्ठो भवति पञ्चद-शपलो वा तथा रथाश्वयोरपि विज्ञेयो। विंशतिपलिकःकर्त्तव्यः प्रमाणे सप्तकार्मुकस्त्रिंशत्पलिको वा स्यन्दिनांमतङ्गजस्य नवपलको हस्तिनि प्लवे च पाशो भवतिभावविकृते नागारत्निगुणः पाशः” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश¦ m. (-शः)
1. A fetter, a chain, a tie, the string for fastening tamed animals, or the net or noose for catching birds, deer, &c.
2. A noose as a weapon of combat.
3. A die.
4. In composition with words signifying “hair,” denotes quantity, as केशपाशः much or flowing hair.
5. In composition with कर्ण, denotes “beauty,” as कर्णपाशः a handsome ear.
6. in compoition with छत्र and other words expresses “contempt” or “depreciation,” as छत्रपाशः an inelegant or shabby umbrella; भिषक् पाश् “a bad physician &c.” E. पश् to bind, aff. घञ्; where it is used in composition, it is in fact but a technical aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशः [pāśḥ], [पश्यते बध्यते$नेन, पश्-करणे घञ्]

A cord, chain, fetter, noose; पादाकृष्टव्रततिवलयासंगसंजातपाशः Ś.1.32; बाहुपाशेन व्यापादिता Mk.9; R.6.84.

A snare, trap or net for catching birds and beasts.

A noose used as a weapon (as by Varuṇa); किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः Ku.2.21.

A die, dice; Malli. on R.6.18.

The edge or border of anything woven.

(With Jainas) The outer world, nature.

(At the end of comp.) पाश expresses (a) contempt or depreciation; as in छात्रपाशः a bad pupil; वैयाकरण˚, भिषक्˚ &c.; (b) beauty or admiration; as in सैवोष्ठमुद्रा स च कर्णपाशः U.6.27; (c) abundance, mass, or quantity (after a word signifying 'hair'); as in केशपाश q. v. -शी A rope, fetter; पाशीकल्पामायतामाचकर्ष Śi.18. 57. -Comp. -अन्तः the back of a garment. -क्रीडा gambling, playing with dice. -जालम् the outer world (conceived as a net). -धरः, -पाणिः an epithet of Varuṇa. -बद्ध a. entrapped, caught in a snare or net, noosed. -बन्धः a noose, snare, halter. -बन्धकः a birdcatcher. -बन्धनम् a snare. -भृत् m.

an epithet of Varuṇa; R.2.9.

one armed with a noose. -रज्जुः f. a fetter, rope. -हस्तः 'holding a noose in hand', an epithet of Varuṇa and of Yama.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश m. (once n. ifc. f( आ). ; fr. 3. पश्)a snare , trap , noose , tie , bond , cord , chain , fetter( lit. and fig. ) RV. etc.

पाश m. ( esp. ) the noose as attribute of शिवor यमRTL. 81 ; 290

पाश m. (with जैनs) anything that binds or fetters the soul i.e. the outer world , nature Sarvad. (See. also RTL. 89 )

पाश m. selvage , edge , border (of anything woven) , S3rGr2S.

पाश m. a die , dice MBh.

पाश m. (in astrol. ) a partic. constellation

पाश m. ( ifc. it expresses either contempt e.g. छत्त्र-प्, " a shabby umbrella " , or admiration e.g. कर्ण-प्, " a beautiful ear " ; after a word signifying , " hair " abundance , quantity e.g. केश-प्, " a mass of hair ")

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--noose peculiar to वरुण. M. १३५. ७७; १५०. १२८; १५२. 2; १५३. २११; १६२. ३१; १७३. १२; १७४. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa  : m. (pl.): Noose used as a missile (pāśa generally used in pl., but also rarely in sg. 1. 218. 31).


A. Association with Varuṇa: Listed as a missile of Ambupa (Varuṇa) 8. 66. 15; hence called vāruṇa astra 4. 56. 14; Varuṇa has epithets like pāśabhṛt 6. 46. 7; 6. 103. 17; pāśavant 7. 64. 15; pāśin 8. 29. 28.


B. Description: Described as heavenly (divya) 3. 42. 31; 3. 89. 12; 12. 5. 13-14; fierce (ghora) 3. 190. 60; 7. 53. 43; irresistible (anivāraṇa) 3. 42. 27.


C. Use made by Varuṇa:

(1) In battles: Varuṇa bound thousands of Daityas with them in the fight with Tārakāsura 3. 42. 28; during Varuṇa's fight with the demons, Bali, son of Virocana, was bound by the pāśas 12. 220. 18; Bali would be free from these pāśas at the turn of time (mokṣayante vāruṇāḥ pāśās taveme kālaparyayāt) 12. 220. 110; at a time only one pāśa of Bali will be released (ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate) 12. 220. 114; Varuṇa equipped himself with pāśa (sg.) when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 31;

(2) To punish the sinners: Varuṇa has one thousand pāśas with which he binds a liar; when the liar is to be released he is freed of one pāśa at the end of each year 2. 61. 67-68; sinners in general bound by the pāśas of Varuṇa 12. 96. 20; 3. 190. 60; one who does not give what he has promised to give, or one who takes back what has been given, is bound by the pāśas of Varuṇa 13. 61. 72; every one is afraid at the sight of Varuṇa's pāśas 12. 220. 89; Varuṇa binding with pāśas referred to as saṁyama (?) (vāruṇe caiva saṁyame) 2. 69. 16 (Nī. saṁyame vaśīkaraṇe on Bom. Ed. 2. 78. 19].


D. Pāśas obtained by Arjuna: Arjuna received from Varuṇa the pāśas along with the secret of withdrawing them (pratigṛhṇīṣva kaunteya sarahasyanivartanān); if Arjuna used them on his stretched bow, even Antaka could not get rid of them; with their use Arjuna could destroy every Kṣatriya on the earth 3. 42. 27, 29, 30; Arjuna's receiving the astra of Varuṇa, without naming it, referred to 3. 89. 12; 3. 164. 29; 4. 56. 14; 7. 53. 43; 12. 5. 13-14. [See Vāruṇa^1, Vāruṇa^2 ]


_______________________________
*4th word in right half of page p113_mci (+offset) in original book.

previous page p112_mci .......... next page p114_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa  : m. (pl.): Noose used as a missile (pāśa generally used in pl., but also rarely in sg. 1. 218. 31).


A. Association with Varuṇa: Listed as a missile of Ambupa (Varuṇa) 8. 66. 15; hence called vāruṇa astra 4. 56. 14; Varuṇa has epithets like pāśabhṛt 6. 46. 7; 6. 103. 17; pāśavant 7. 64. 15; pāśin 8. 29. 28.


B. Description: Described as heavenly (divya) 3. 42. 31; 3. 89. 12; 12. 5. 13-14; fierce (ghora) 3. 190. 60; 7. 53. 43; irresistible (anivāraṇa) 3. 42. 27.


C. Use made by Varuṇa:

(1) In battles: Varuṇa bound thousands of Daityas with them in the fight with Tārakāsura 3. 42. 28; during Varuṇa's fight with the demons, Bali, son of Virocana, was bound by the pāśas 12. 220. 18; Bali would be free from these pāśas at the turn of time (mokṣayante vāruṇāḥ pāśās taveme kālaparyayāt) 12. 220. 110; at a time only one pāśa of Bali will be released (ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate) 12. 220. 114; Varuṇa equipped himself with pāśa (sg.) when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 31;

(2) To punish the sinners: Varuṇa has one thousand pāśas with which he binds a liar; when the liar is to be released he is freed of one pāśa at the end of each year 2. 61. 67-68; sinners in general bound by the pāśas of Varuṇa 12. 96. 20; 3. 190. 60; one who does not give what he has promised to give, or one who takes back what has been given, is bound by the pāśas of Varuṇa 13. 61. 72; every one is afraid at the sight of Varuṇa's pāśas 12. 220. 89; Varuṇa binding with pāśas referred to as saṁyama (?) (vāruṇe caiva saṁyame) 2. 69. 16 (Nī. saṁyame vaśīkaraṇe on Bom. Ed. 2. 78. 19].


D. Pāśas obtained by Arjuna: Arjuna received from Varuṇa the pāśas along with the secret of withdrawing them (pratigṛhṇīṣva kaunteya sarahasyanivartanān); if Arjuna used them on his stretched bow, even Antaka could not get rid of them; with their use Arjuna could destroy every Kṣatriya on the earth 3. 42. 27, 29, 30; Arjuna's receiving the astra of Varuṇa, without naming it, referred to 3. 89. 12; 3. 164. 29; 4. 56. 14; 7. 53. 43; 12. 5. 13-14. [See Vāruṇa^1, Vāruṇa^2 ]


_______________________________
*4th word in right half of page p113_mci (+offset) in original book.

previous page p112_mci .......... next page p114_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśa denotes in the Rigveda[१] and later[२] a ‘rope’ used for fastening or tying up. Rope and knot (granthi) are mentioned together in the Atharvaveda.[३] Pāśa is in the Śatapatha Brāhmaṇa[४] used of the rope by which Manu's ship was fastened to the mountain. It is often employed metaphorically of the ‘fetter’ of Varuṇa.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाश पु.
(पश् बन्धने + घञ्) 1. गाँठ, बौ.शु.सू. 1.24; 2. पशु का गला घोंटने के लिए प्रयुक्त फन्दा (रशना), इसके बाद इसे ढीला कर दिया जाता है, एक-नोक वाले काँटे से इसे विद्ध किया जाता है, उसके बाद उत्कर अथवा चत्वाल पर फेंक अथवा छोड़ दिया जाता है, आप.श्रौ.सू. 7.17.4- 6; मा.श्रौ.सू. 7.13.6-7।

  1. i. 24, 13. 15;
    ii. 27, 16;
    29, 5. etc.
  2. Av. ii. 12, 2;
    ix. 3, 2;
    Vājasaneyi Saṃhitā, vi. 8. 45, etc.
  3. ix. 3, 2.
  4. i. 8, 1, 5.
  5. Rv. vi. 74, 4;
    vii. 88, 7;
    x. 85, 24;
    Av. iv. 16, 6;
    Taittirīya Saṃhitā, ii. 2, 5, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=पाश&oldid=479249" इत्यस्माद् प्रतिप्राप्तम्