पाशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशी, [न्] पुं, (पाशोऽस्त्यस्येति । पाश + इनिः ।) वरुणः । इत्यमरः । १ । १ । ६४ ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ३ । ८ । “यदि शक्रं यमं वापि कुवेरमपि पाशिनम् ॥”) व्याधः । इति मेदिनी । ने, ९१ ॥ यमः । इति कश्चित् ॥ पाशधरे, त्रि । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशिन् पुं।

वरुणः

समानार्थक:प्रचेतस्,वरुण,पाशिन्,यादसाम्पति,अप्पति,जम्बुक

1।1।61।1।3

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशिन्¦ पु॰ पाशोऽस्त्यस्य इनि।

१ वरुणे

२ शतभे

३ पाशवतित्रि॰। स्त्रियां ङीप्।

४ व्याधे पु॰ मेदि॰

५ धृतराष्ट्रपुत्रभेदेपु॰ भा॰ आ॰

११

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशिन्¦ m. (-शी)
1. One armed with a net or noose.
2. A deer-catcher or fowler, using a net or noose.
3. A name of VARUN4A.
4. A name of YAMA. E. पाश a fetter, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशिन् [pāśin], m. [पाशो$स्त्यस्य इनि]

An epithet of Varuṇa; 'प्रचेता वरुणः पाशी' Ak.

Yama.

A deer-catcher, fowler, trapper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशिन् mfn. having a net or noose , laying snares

पाशिन् m. a bird-catcher , trapper A1past.

पाशिन् m. N. of वरुणMBh. Hariv.

पाशिन् m. of यमRTL. 290

पाशिन् m. of a son of धृत-राष्ट्रMBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāśin, ‘having a noose,’ denotes a ‘hunter’ in the Rigveda[१] and in the Atharvaveda.[२]

  1. iii. 45, 1;
    ix. 73, 4. So of Nirṛti in Aitareya Brāhmaṇa, iv. 10.
  2. xvii. 1, 8.
"https://sa.wiktionary.org/w/index.php?title=पाशिन्&oldid=473912" इत्यस्माद् प्रतिप्राप्तम्