पितु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितु¦ पु॰ पा--रक्षणे तुन् पृषो॰। अन्ने निघण्टुः। पातेवांपिबतेः पायतेर्वा” निरु॰

९ ।

२४ । ऋ॰

१० ।

७६ ।

५ उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितु [pitu], (Ved.) Food, sacrificial fee; अन्नं वै पितु दक्षिणा वै पितु Ait. Br.1.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पितु m. once n. ( पी, प्यै)juice , drink , nourishment , food RV. AV. TS. VS. AitBr. (See. Naigh. ii , 7. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pitu in the Rigveda[१] and later[२] has the general sense of ‘nutriment,’ whether food or drink.

  1. i. 61, 7;
    132, 6;
    187, 1;
    vi. 20, 4, etc.
  2. Av. iv. 6, 3;
    Taittirīya Saṃhitā, v. 7, 2, 4;
    Vājasaneyi Saṃhitā, ii. 20;
    xii. 65;
    Aitareya Brāhmaṇa, i. 13.
"https://sa.wiktionary.org/w/index.php?title=पितु&oldid=473920" इत्यस्माद् प्रतिप्राप्तम्