सामग्री पर जाएँ

पिशुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुनम्, क्ली, (पिंशतीति । पिश + “क्षुधिपिशि- मिथः कित् ।” उणां ३ । ५५ । इति उनन् । स च कित् ।) कुङ्कुमम् । इत्यमरः । २ । ६ । १२४ ॥ (पर्य्यायोऽस्य यथा, -- “कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पिशुनः, पुं, (पिश + उनन् । स च कित् ।) कपि- वक्त्रः । नारदः । काकः । इति मेदिनी । ने, ९२ ॥ (अङ्गधृषः पुत्त्रः । यथा, मार्कण्डेये । ५१ । ६५ । “अङ्गधृक् तनयं लेभे पिशुनं नाम नामतः ॥” कौशिकस्य पुत्त्रभेदः । यथा, हरिवंशे । २१ । ५-६ । “वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृमः पितृवर्त्ती च नामभिः कर्म्मभिस्तथा ॥ कौशिकस्य सुतास्तात ! शिष्या गार्ग्यस्य भारत ! । पितर्य्युपरते सर्व्वे व्रतवन्तस्तदाभवन् ॥”)

पिशुनः, त्रि, (पिश + उनन् । स च कित् ।) अप्रकाशेनानुचितप्रबोधकः । परस्परभेदशीलः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । “द्विजिह्वः सूचकः कर्णेजपः पिशुन इत्यपि । दुर्जनो दुर्व्विधो विश्वकद्रुश्च पिशुनः खलः ॥” इति जटाधरः ॥ * ॥ “कर्णेजपः सूचकः स्यादनौचित्यप्रबोधके । परस्परं भेदशीले पिशुनो दुर्जनः खलः ॥” इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५९ । “अनुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ॥ रुधिरादानादधिकं दुनोति कर्णे क्वणन् मशकः ॥”) क्रूरः । इति मेदिनी । ने, ९२ ॥ (यथा, मनौ । ३ । १६१ । “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुन नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।2।3

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

पिशुन वि।

परस्परभेदनशीलः

समानार्थक:पिशुन,दुर्जन,खल

3।1।47।1।3

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पिशुन वि।

खलः

समानार्थक:शिपिविष्ट,पिशुन

3।3।127।2।2

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पिशुन वि।

सूचकः

समानार्थक:पिशुन,द्विजिह्व

3।3।127।2।2

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुन¦ न॰ पिश--उनन् किच्च।

१ कुङ्कुमे अमरः।

२ नारदे

३ काके च पु॰

४ सूचके

५ क्रूरे च त्रि॰ (पिडिङ्)

६ शाकभेदे स्त्री॰ टाप् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुन¦ mfn. (-नः-ना-नं)
1. Cruel, wicked.
2. Vile, low, contemptible.
3. Stupid, a fool. n. (-नं) Saffron. m. (-नः)
1. A spy, an informer, a tale-bearer, a slanderer, a traitor.
2. A name of NA4RADA.
3. A crow.
4. Cotton. f. (-ना) A gramineous plant, “पिडिङ्शाक” (Trigonella corniculata.)
2. Indicating, making known, evincing.
3. Calumniating, back-biting.
4. unkind. E. पिश् to be a part, उनन् Una4di aff., and the vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुन [piśuna], a. [पिश्-उनच् किच्च; Uṇ.3.55]

(a) Indicating, manifesting, evincing, displaying, indicative of; शत्रूनामनिशं विनाशपिशुनः Śi.1.75; तुल्यानुरागपिशुनम् V.2.14; R.1.53; Amaru.97. (b) Memorable for, commemorating; क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः Me.48.

Slanderous, back-biting, calumniating; पिशुनजनं खलु बिभ्रति क्षितीन्द्राः Bv.1.74.

Betraying, treacherous.

Harsh, cruel, unkind.

Wicked, malicious; malignant.

Low, vile, contemptible; of a wicked person; पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः Mb.13.136.16.

Foolish, stupid.

नः A slanderer, back-biter, tale-bearer, base informer, traitor, calumniator; वरं प्राणत्यागो न च पिशुन- वाक्येष्वभिरुचिः; H.1.116; Pt.1.34; Ms.3.161; पिशुनता यद्यस्ति किं पातकैः Bh.1.55.

Cotton.

An epithet of Nārada.

A crow.

N. of a goblin (said to be dangerous to pregnant women).

N. of a writer on अर्थशास्त्र mentioned by Kauṭilya in connection with राज- पुत्ररक्षण; Kau. A.1.17.

नम् Betraying.

Saffron.-Comp. -वचनम्, -वाक्यम्, -वादः slander, detraction, calumny.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशुन mfn. back-biting , slanderous , calumnious , treacherous , malignant , base , wicked

पिशुन mfn. a backbiter , informer , betrayer RV. etc.

पिशुन mfn. ( ifc. )showing , betraying , manifesting , telling of. memorable for Ka1lid. Katha1s. Pur.

पिशुन m. cotton L.

पिशुन m. a crow L.

पिशुन m. N. of नारद

पिशुन m. of a goblin dangerous to pregnant women Ma1rkP.

पिशुन m. of a Brahman Hariv.

पिशुन m. of a minister of दुष्यन्तS3ak.

पिशुन n. informing against , betraying MBh.

पिशुन n. saffron L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the seven sons of कौशिक. M. २०. 3. [page२-336+ ३०]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśuna, ‘traitor,’ is mentioned in the Rigveda[१] and occasionally later.[२]

  1. vii. 104, 20.
  2. Vājasaneyi Saṃhitā, xxx. 13;
    Chāndogya Upaniṣad, vii. 6, 1;
    Taittirīya Brāhmaṇa, iii. 4, 7, 1.
"https://sa.wiktionary.org/w/index.php?title=पिशुन&oldid=473937" इत्यस्माद् प्रतिप्राप्तम्