पुण्डरीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकम्, क्ली, (पुण्डति अन्यपुष्पाणां गर्व्वं चूर्णी- करोतीति । पुण्ड मर्द्दे + “फर्फरीकादयश्च ।” उणां । ४ । २० । इति ईकन्प्रत्ययेन निपा- तनात् साधुः । “पुणतेः पुण्डरीकम् ।” इत्यु- ज्ज्वलदत्तः ।) शुक्लपद्मम् । तत्पर्य्यायः । सिता- म्भोजम् २ । इत्यमरः । १ । १० । ४१ ॥ शत- पत्रम् ३ महापद्मम् ४ सिताम्बुजम् ५ । इति रत्नमाला ॥ अस्य पर्य्यायान्तरं गुणाश्च श्वेत- पद्मशब्दे द्रष्टव्याः ॥ (यथा, रघुः । ४ । १७ । “पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥”) पद्ममात्रम् । इति भरतधृतव्याडिः ॥ श्वेत- च्छत्रम् । भेषजभेदः । इति मेदिनी । के, १९९ ॥ सप्तमहाकुष्ठानामन्यतमः । तल्लक्षणं यथाह माधवकरः । “सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् । सोत्सेधञ्च सरागञ्च पुण्डरीकं तदुच्यते ॥”

पुण्डरीकः, पुं, (पुण्डरीकवद्वर्णोऽस्त्यस्येति । अच् ।) अग्निकोणस्थदिग्गजः । व्याघ्रः । इत्यमरः । ३ । ३ । ११ ॥ कोषकारभेदः । इति मेदिनी ॥ सहकारः । गणधरः । राजिलसर्पः । गजज्वरः । इति हेमचन्द्रः ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥ (धान्यविशेषः । तद्यथा, -- “पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कमण्डलुः । श्वेतवर्णः । इत्यनेकार्थकोषः ॥ (क्रौञ्चद्बीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ८१ । “देवावृतः परेणापि पुण्डरीको महान् गिरिः । एते रक्तमयाः सप्त क्रौञ्चद्वीपस्य पर्व्वताः ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ७६ । “शुक्लपक्षे दशम्याञ्च पुण्डरीकं समाविशत् । तत्र स्नात्वा नरो राजन् ! पुण्डरीकफलं लभेत् ॥” यज्ञविशेषः । यथा, तत्रैव । ३ । ३० । १७ । “अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः । एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥” नागविशेषः । यथा, तत्रैव । ५ । १०३ । १३ । “नागानामेकवंश्यानां यथाश्रेष्ठन्तु मे शृणु । द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥” रामचन्द्रवंशीयनृपविशेषः । यथा, रघुः । १८ । ८ । “तेन द्बिपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्य्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥” पुण्डरीकाः सन्त्यत्रेति । अच् । पुण्डरीक- विशिष्टे, त्रि । यथा, मात्स्ये । १२० । ६८ । “पयोदस्तु ह्नदो नीलः स शुभः पुण्डरीकवान् । पुण्डरीकात् पयोदाच्च तस्मात् द्बे सम्प्रसूय- ताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक पुं।

आग्नेयदिग्गजः

समानार्थक:पुण्डरीक

1।3।3।4।2

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

पत्नी : पुण्डरीकस्य_हस्तिनी

स्वामी : आग्नेयदिशायाः_स्वामी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

पुण्डरीक नपुं।

शुभ्रकमलम्

समानार्थक:पुण्डरीक,सिताम्भोज

1।10।41।2।1

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

पुण्डरीक पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।3।1

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

पुण्डरीक पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

3।3।11।2।1

जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः। व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक¦ न॰ पुडि--ईक नि॰।

१ श्वेतपद्मे

२ अग्निकीणस्थे

३ दिग्गजे पु॰

४ व्याघ्रे पुंस्त्री॰ अमरः स्त्रियां जाति-त्वात् ङीष्।

५ श्वेतपत्त्रे

६ भेषजे च न॰।

७ आम्रे

८ राजिलसर्पे

९ हस्तिज्वरे पु॰ हेमच॰।

१० दमनकवृक्षेराजनि॰।

११ कमण्डलौ

१२ श्वेतवर्णे अनेकार्थकोषः

१३ श्वेतवर्णवति त्रि॰

१४ कुष्ठभेदे पु॰।
“सश्वेतं रक्त-पर्य्यन्तं पुण्डरीकदलोपमम्। सोत्सेधञ्च सरागञ्च पुण्ड-रोकं प्रचक्षते” माधवकरः।

१५ कोषकारभेदे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक¦ m. (-कः)
1. The elephant presiding over the south-east quarter.
2. A leopard.
3. A sort of snake called Rajila; (Amphisbœna.)
4. A fragrant kind of mango.
5. Fever affecting an elephant.
6. A variety of the sugarcane.
7. A silk worm, (कोषकार)
8. A student's waterpot “Kamandalu.”
9. White, the colour.
10. A sort of leprosy.
11. A species of rice.
12. Fire.
13. A mark on the forehead with sandal, &c. n. (-कं)
1. A white lotus.
2. A lotus in general.
3. A white umbrella.
4. A kind of drug. E. पुडि to grind; or according to some, to adorn, Una4di aff. ईक, and the form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीकम् [puṇḍarīkam], 1 A lotus-flower, especially a white lotus; Nelumbium Speciosum; हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभो$वकाशम् Śivakavacha; U.6.12,29; Māl.9.14.

A white parasol.

A medicine, drug.

कः The white colour.

N. of the elephant presiding over the south-east direction; तेन द्विपानामिव पुण्डरीको राज्ञामजय्यो$जनि पुण्डरीकः R.18.8.

A tiger.

A kind of serpent.

A species of rice.

A kind of leprosy.

A fever in an elephant.

A kind of mango tree.

A pitcher, water-pot.

Fire.

A (sectarial) mark on the fore-head.

A kind of sacrifice; पुण्डरीकसहस्रेण वाजपेयशतैस्तथा Mb.7.63.2.

N. of an ancient and renowned devotee of the god Viṭhobā. -Comp. -अक्षः an epithet of Viṣṇu; यं पुण्डरीकाक्षमिव श्रिता श्रीः R.18.8.-प्लवः a kind of bird. -मुखी a kind of leech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्डरीक n. ( पुण्[?] ; See. Un2. iv , 20 Sch. )a lotus-flower ( esp. a white lotus ; ifc. expressive of beauty See. g. व्याघ्रा-दि) RV. etc. (it is sacred to शिखिन्, one of the बुद्धs MWB. 515 )

पुण्डरीक n. a white umbrella L.

पुण्डरीक n. a kind of drug L.

पुण्डरीक n. ( m. or n. ?) a mark on the forehead S3atr.

पुण्डरीक n. N. of a तीर्थMBh.

पुण्डरीक m. a kind of sacrifice MBh.

पुण्डरीक m. a species of rice Sus3r.

पुण्डरीक m. a kind of fragrant mango L.

पुण्डरीक m. Artemisia Indica L.

पुण्डरीक m. a variety of the sugar-cane L.

पुण्डरीक m. a tiger L.

पुण्डरीक m. a kind of bird L.

पुण्डरीक m. a kind of serpent L.

पुण्डरीक m. a kind of leprosy L.

पुण्डरीक m. fever in an elephant L.

पुण्डरीक m. white (the colour) L.

पुण्डरीक m. N. of a नागMBh.

पुण्डरीक m. of the elephant of the south-east quarter Ragh.

पुण्डरीक m. of an ancient king MBh.

पुण्डरीक m. of a son of नभor नभस्Hariv.

पुण्डरीक m. of a Brahman renowned for filial piety , and afterwards worshipped as the god विठोबाRTL. 263

पुण्डरीक m. (with जैनs) of a गण-धरS3atr.

पुण्डरीक m. of a hermit (son of श्वेतकेतुand लक्ष्मी) Ka1d.

पुण्डरीक m. of a poet Cat.

पुण्डरीक m. of a mountain S3atr.

पुण्डरीक m. of a daughter of वसिष्ठ(wife of प्रा-णor पाण्डु) VP.

पुण्डरीक m. of a river in क्रौञ्च-द्वीपib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Nabha and father of क्षे- madhanvan. भा. IX. १२. 1; Br. III. ६३. २०२; वा. ८८. २०२; Vi. IV. 4, १०६. M. १२. ५३.
(II)--a Mt. in क्रौञ्चद्वीप. Br. II. १९. ६८; M. १२२. ८२; वा. ४९. ६३.
(III)--an elephant born of Rathanthara. Br. III. 7. ३३५; वा. ६९. २१९.
(IV)--a sacred तीर्थ fit for श्राद्ध. Br. III. १३. ५६; वा. ७७. ५५.
(V)--the name of a याज्ञ or sacrifice. M. ५३. २७; वा. ७१. ७७.
(VI)--a नाग. वा. ६९. ७२.
(VII)--(also पुण्डरिकाक्ष) विष्णु. वा. १०६. ५५; १०८. ८९; १०९. २४ and ३४. [page२-339+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*8th word in left half of page p40_mci (+offset) in original book.

Puṇḍarīka : nt.: Name of a tīrtha.

By bathing at this tīrtha on the tenth day of the bright fortnight of a month (śuklapakṣe daśamyāṁ tu) one gets the fruit of a Puṇḍarīka sacrifice 3. 81. 69.


_______________________________
*4th word in left half of page p383_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*8th word in left half of page p40_mci (+offset) in original book.

Puṇḍarīka : nt.: Name of a tīrtha.

By bathing at this tīrtha on the tenth day of the bright fortnight of a month (śuklapakṣe daśamyāṁ tu) one gets the fruit of a Puṇḍarīka sacrifice 3. 81. 69.


_______________________________
*4th word in left half of page p383_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṇḍarīka denotes the blossom of the lotus in the Rigveda[१] and later.[२] The Pañcaviṃśa Brāhmaṇa[३] states that the lotus flower is born of the light of the Nakṣatras, and the Atharvaveda[४] compares the human heart to the lotus.[५]

  1. x. 142, 8.
  2. Taittirīya Brāhmaṇa, i. 8, 2, 1;
    Śatapatha Brāhmaṇa, v. 5, 5, 6;
    Bṛhadāraṇyaka Upaniṣad, ii. 3, 10;
    vi. 3, 14;
    Chāndogya Upaṇiṣad, i. 6, 7;
    Aitareya Āraṇyaka, iii. 2, 4.
  3. xviii. 9, 6.
  4. x. 8, 43;
    Chāndogya Upaniṣad, viii. 1, 1.
  5. In the Taittirīya Saṃhitā, i. 8, 18, 1;
    Taittirīya Brāhmaṇa, i. 8, 2, 1, puṇḍari-srajā denotes a ‘wreath of lotus leaves.’

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=पुण्डरीक&oldid=500978" इत्यस्माद् प्रतिप्राप्तम्