पुत्रः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • पुत्रः, तनयः, आत्मजः, आत्मसंभवः, अङ्गजः, दारकः, कुमारः, नन्दनः, सूनुः, सुतः, क्लेशापहः, सूनः, अनुसंतानः, आत्मनीनः, आत्मवीरः, आत्मसंतानः, आत्मसम्भवः, आत्मधीनः, आत्मोद्भवः, तनुजः, देहजः, नन्दः, पिण्डदः, वंशः, वीरः, शरीरजः।

नाम[सम्पाद्यताम्]

  • पुत्रः नाम तनयः, कुमारः, सुतः।
  1. (सूनुः)
  2. नन्दनः
  3. सन्ततिः
  4. सुतः
  5. तनयः

स्त्रीलिम्गम्[सम्पाद्यताम्]

पुत्री

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रः [putrḥ], 1 A son; (the word is thus derived: पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ Ms.9.138; the word, therefore, should be strictly written पुत्त्रः).

A child, young one of an animal.

A dear child (a term of endearment in addressing young persons).

(At the end of comp.) Anything little or small of its kind; as in असिपुत्रः, शिलापुत्रः &c.

(Astrol.) The fifth mansion from जन्मलग्न. -त्रौ (du.) A son and daughter.

Comp. अन्नादः one who lives at a son's expense, one who is maintained by his son.

a mendicant of a particular order; see कुटीचक. -अर्थिन् a. wishing for a son.-आचार्य a. one having a son for his teacher; Me.3. 16.

आदिनी an unnatural mother.

a tigress.-इष्टिः, -इष्टिका f. a sacrifice performed to obtain male issue; गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत्. -ऐश्वर्यम् a resignation of property or power by a father to his son. -कर्मन् n. a ceremony on the birth of a son.-काम a. desirous of sons. -काम्या a wish for sons; अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया R.1.35. -कार्यम् a ceremony relating to a son. -कृत् m. an adopted son.-कृतकः one who is adopted as a son, an adopted son; श्यामाकमुष्टिपरिवर्धितको जहाति सो$यं न पुत्रकृतकः पदवीं मृगस्ते Ś.4.14. -जग्धी an unnatural mother (who eats her own children.) -जात a. one to whom a son is born.-दारम् son and wife. -धर्मः filial duty. -पौत्रम्, -त्राः sons and grandsons. -पौत्रीण a. transmitted from son to son, hereditary; लक्ष्मीं परंपरीणां त्वं पुत्रपौत्रीणतां नय Bk.5.15. -प्रतिनिधिः a substitute for a son. (e. g. an adopted son). -प्रवरः the eldest son. -लाभः obtaining a son. -वधः f. a daughter-in-law. -सखः 'a friend of children', one who is fond of children. -सूः a mother of a son. -हीन a. sonless, childless. -संकरिन्a. mixing or confusing sons by mixed marriages. -हतः an epithet of Vasiṣṭha (whose hundred sons where killed). (-ती) an unnatural mother.

"https://sa.wiktionary.org/w/index.php?title=पुत्रः&oldid=506823" इत्यस्माद् प्रतिप्राप्तम्