सामग्री पर जाएँ

पृड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृड, श मुदि । इति कविकल्पद्रुमः ॥ (तुदा०-पर०- सक०-सेट् ।) मुदि हृष्टीकरणे । श, पृडति दीनं दाता । पर्डिता । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृड¦ हर्षे तु॰ पर॰ अक॰ सेट्। पृडति। अपर्डिष्ट पपृडे।

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛḍa. See Mṛḍa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पृड&oldid=473975" इत्यस्माद् प्रतिप्राप्तम्