सामग्री पर जाएँ

मृड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड ग श मोदे । इति कविकल्पद्रुमः ॥ (क्रा०- वा तुदा०-अक०-सेट् ।) मोद इह हृष्टी- करणम् ॥ ग मृड्णाति सरस्वत्या च यः सदेति हलायुधः । श मृडति दीनं दाता । अमृडित्वा सहस्राक्षमिति भट्टिः । मर्डिता । इति दुर्गा- दासः ॥

मृडः, पुं, (मृडति हृष्यतीति । मृड् + इगुप- धत्वात् कर्त्तरि कः ।) शिवः । इत्यमरः । १ । १ । २३ ॥ (यथा, श्रीमद्भागवते । ४ । २ । ७ । “प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।31।1।5

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः। मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड¦ तोषणे क्र्या॰ तु॰ च पर॰ सक॰ सेट्। मृड्णातिमृडति अमर्डीत् ममर्ड।

मृड¦ पु॰ मृड--क।

१ शिवे अमरः

२ तत्पम्त्याम् स्त्री ङीष् आनुक् च मृडानी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड¦ m. (-डः)
1. A name of S4IVA.
2. The fire that completes an obla- tion. f. [डा or -डा(दा)नी] DURGA4, the wife of S4IVA. E. मृड् to be pleased or delighted, aff. क, fem. aff. ङीष्, with आनुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृडः [mṛḍḥ], An epithet of Śiva; जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः Śiva-mahimna S.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड mfn. showing compassion or mercy , gracious Ka1t2h. A1s3vGr2.

मृड m. N. of अग्निat the पूर्णाहुतिGr2ihya1s.

मृड m. of शिवS3ivag.

मृड f( आor ई). N. of पार्वतिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव. भा. IV. 2. 8.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛḍa is found only in compounds in the Yajurveda Saṃhitās,[१] where it seems to denote a small weight of gold. It is uncertain whether the reading should not be Pṛda, as in the grammatical tradition.[२]

  1. Upacāya-mṛḍaṃ hiraṇyam, Kāṭhaka Saṃhitā, xi. 1;
    aṣṭā-mṛḍaṃ hiraṇyam, ibid., xiii. 10;
    aṣṭā-pruḍ-ḍhiraṇyam, Taittirīya Saṃhitā, iii. 4, 1, 4, etc.
  2. See Pāṇini, iii. 1, 123, with the Vārttika;
    von Schroeder, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 49, 164.
"https://sa.wiktionary.org/w/index.php?title=मृड&oldid=474290" इत्यस्माद् प्रतिप्राप्तम्