पोतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोता, [ऋ] पुं, (पुनातीति । पू + “नप्तृनेष्टृ- त्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ ।” उणा० २ । ९६ । इति तृन्प्रत्ययेन निपात्यते ।) विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥ ऋत्विक् । इति भूरिप्रयोगः ॥ (यथा, ऋग्वेदे । ४ । ९ । ३ । “स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतृ¦ पु॰ पुनाति पु--तृन्। ऋत्विग्मेदे अच्छावाकशब्दे

८५ पृ॰ दृश्यम्। होत्रादिशब्देन द्वन्द्वे ऋत आत्। पोताहोतारौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतृ¦ m. (-ता)
1. One of the Sixteen officiating priests at a sacrifice.
2. A name of VISHN4U. E. पू to make pure, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतृ [pōtṛ], m.

One of the sixteen officiating priests at a sacrifice (assistant of the priest called ब्रह्मन्).

An epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतृ m. " Purifier " , N. of one of the 16 officiating priests at a sacrifice (the assistant of the Brahman ; = यज्ञस्य शोधयिट्रिSa1y. ) RV. Br. S3rS. Hariv.

पोतृ m. N. of विष्णुL.

पोतृ m. " Purifier " , N. of one of the 16 officiating priests at a sacrifice (the assistant of the Brahman ; = यज्ञस्य शोधयिट्रिSa1y. ) RV. Br. S3rS. Hariv.

पोतृ m. N. of विष्णुL.

पोतृ f. ( त्री)N. of दुर्गाGal. (See. पौत्री).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Potṛ is the name of one of the priests (Ṛtvij) of the sacrificial ritual. Already known to the Rigveda,[१] he is frequently mentioned later in the Brāhmaṇas.[२] But as Oldenberg[३] observes, the Potṛ is not in the later literature a priest of any importance, but is practically a mere name. Judging by the derivation of the name from the root pū, ‘purify,’ it would seem that he was properly engaged in the purification of the Soma pavamāna, ‘Soma purifying itself,’ and was perhaps employed to sing hymns to this Soma. Potra[४] denotes both the office and the Soma vessel of the Potṛ.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतृ पु.
(पू + तृच्) सोम का शोधन करने वाला व्यक्ति, सोम याग के 16 कार्यसम्पादक ऋत्विजों में एक; ब्रह्मा का एक सहायक किन्तु वास्तव में होता का (ऋ.वे. 1.76.4; अगिन् ‘पोतृ’ है), आप.श्रौ.सू. 1०.1.9; और यह प्रातःकालिक सवन में ‘याज्या’ का पाठ करता है, 12.24.1-० चमस। पोतृ-चमस

  1. i. 94, 6;
    ii. 5, 2;
    iv. 9, 3;
    vii. 16, 5;
    ix. 67, 22.
  2. Aitareya Brāhmaṇa, vi. 10 et seq.;
    Satapatha Brāhmaṇa, iv. 3, 4, 22;
    v. 4, 5, 22;
    xii. 1, 1, 8, etc.
  3. Religien des Veda, 383, 391, 395.
  4. Rv. ii. 1, 2, and probably i. 76, 4, though the St. Petersburg Dictionary, s.v., gives this as an example of the second use.
  5. Rv. i. 15, 2;
    ii. 36, 2;
    37, 2. 4.
"https://sa.wiktionary.org/w/index.php?title=पोतृ&oldid=479369" इत्यस्माद् प्रतिप्राप्तम्