प्युक्ष्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्युक्ष्ण¦ न॰ अपि--उक्ष--बा॰ नक अपेरल्लोपः।

१ स्नायुनि

२ अजगरसर्पे कर्मणि च कात्या॰ श्रौ॰

१५ ।

३ ।

३१ कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्युक्ष्ण m. or n. a covering for a bow (made of sinews or of the skin of a serpent ; only -वेष्टितं धनुः) S3Br. Ka1tyS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pyukṣṇa is found in the Śatapatha Brāhmaṇa (v. 3, 1, 11) denoting the ‘covering’ for a bow (Dhanus), presumably made of skin.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=प्युक्ष्ण&oldid=474007" इत्यस्माद् प्रतिप्राप्तम्