प्रतापवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापवत्¦ त्रि॰ प्रताप्र + अस्त्यर्थे मतुप् मस्य वः।

१ प्रताप-युक्ते

२ स्कन्दानुचरगणभेदे पु॰ भा॰ श॰

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापवत्¦ mfn. (-वान्-वती-वत्)
1. Majestic, glorious.
2. An epithet of Siva. E. प्रताप and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापवत् [pratāpavat], a.

Glorious, dignified.

Valorous, powerful, mighty. -m.

An epithet of Śiva.

Of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतापवत्/ प्र- mfn. full of splendour , majestic , glorious , powerful MBh. R. etc.

प्रतापवत्/ प्र- m. N. of शिवS3ivag.

प्रतापवत्/ प्र- m. of an attendant of स्कन्दMBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतापवत्&oldid=507874" इत्यस्माद् प्रतिप्राप्तम्