प्रतृद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतृद् [pratṛd], To thrust, pierce, destroy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतृद्/ प्र- (only ind.p. -तृद्य) , to thrust through with a spit S3Br.

प्रतृद्/ प्र- mfn. cleaving , piercing (applied to the तृत्सुs) RV. vii , 33 , 14.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratṛd occurs once in the plural in a hymn of the Ṛgveda,[१] where it is clearly a variant of the word Tṛtsu. Moreover, the name of King Pratardana, a descendant of the Tṛtsu king, Divodāsa, confirms the identification of Tṛtsu and Pratṛd.[२]

  1. vii. 33, 14.
  2. See Ludwig, Translation of the Rigveda, 3, 159;
    Geldner, Vedische Studien, 2, 138.
"https://sa.wiktionary.org/w/index.php?title=प्रतृद्&oldid=474012" इत्यस्माद् प्रतिप्राप्तम्