प्रवाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहः, पुं, (प्र + वह् + भावे घञ् ।) प्रवृत्तिः । (यथा, भागवते । ७ । ९ । ८ । “सत्त्वैकतानगतयो वचसां प्रवाहैः ॥” जलस्रोतः । इति मेदिनी । हे, २१ ॥ (यथा, रघौ । ५ । ४६ । “पूर्ब्बं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥”) व्यवहारः । इति विश्वः ॥ प्रकृष्टाश्वः । इति नानार्थरत्नमाला ॥ (पुरीषादेर्निगमः । यथा, सुश्रुते उत्तरतन्त्रे । ४० अध्याये । “प्रवाहेण गुदभ्रंशे मूत्राघाते कटिग्रहे । मधुराम्लशृतं तैलं सर्पिर्वाप्यनुबासनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाह पुं।

अविच्छेदेन_जलादिप्रवृत्तिः

समानार्थक:प्रवाह,प्रवृत्ति,वेग

3।2।18।1।1

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥

 : तडमध्यवर्तिप्रवाहः, निर्गतजलप्रवाहः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाह¦ पु॰ प्र + वह--घञ्।

१ प्रवृत्तौ

२ जलादिस्रोतसि मेदि॰

२ व्यवहारे विश्वः

४ उत्तमाश्वे नानार्थरत्ना॰।

५ स-न्ततौ कालेन देशेन वा विच्छेदाभावे
“प्रवाहरूपेणानादि”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाह¦ m. (-हः)
1. Stream, flow, continuous passage.
2. Uninterrupted series, continuity.
3. Moving onwards like a stream, course of events.
4. Action, occupation, active life.
5. A pond.
6. A swift horse. f. (-ही) Sand. E. प्र continually, वह् to bear, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहः [pravāhḥ], 1 Flowing or streaming forth.

A stream, course, current; प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः G. L.2; R.5.46;13.1,48; Ku.1.54; Me.48.

Flow, running water.

Continuous flow, unbroken succession, continuity.

Course of events (rolling onward like a stream).

Activity, active occupation.

A pond, lake.

Course or direction towards.

An excellent horse. (प्रवाहेमूत्रितम् means (lit.) making water in a stream; (fig.) doing a useless action).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाह/ प्र-वाह mf. ( ifc. f( आ). )a stream , river , current , running water(636864 हे-मूत्रितn. " making water in a river " , doing a useless action Pa1n2. 2-1, 47 Sch. )

प्रवाह/ प्र-वाह m. met. = continuous flow or passage , unbroken series or succession , continuity S3Br. etc.

प्रवाह/ प्र-वाह m. continuous use or employment S3am2k.

प्रवाह/ प्र-वाह m. -ccontinuous train of thought Sarvad.

प्रवाह/ प्र-वाह m. N. of ch. in सद्-उक्ति-कर्णामृत

प्रवाह/ प्र-वाह m. flowing or streaming forth L. (See. -वह)

प्रवाह/ प्र-वाह m. course of action , activity L.

प्रवाह/ प्र-वाह m. course or direction towards W.

प्रवाह/ प्र-वाह m. a pond , lake ib.

प्रवाह/ प्र-वाह m. a beautiful horse L.

प्रवाह/ प्र-वाह m. N. of one of the attendants of स्कन्दMBh.

प्रवाह/ प्र-वाह m. ( pl. )N. of a people VP.

प्रवाह/ प्र-वाह etc. See. प्र-वह्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pravāha : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vānarāsyāḥ pravāhāś ca) 6. 10. 43.


_______________________________
*4th word in right half of page p792_mci (+offset) in original book.

previous page p791_mci .......... next page p793_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pravāha : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vānarāsyāḥ pravāhāś ca) 6. 10. 43.


_______________________________
*4th word in right half of page p792_mci (+offset) in original book.

previous page p791_mci .......... next page p793_mci

"https://sa.wiktionary.org/w/index.php?title=प्रवाह&oldid=502607" इत्यस्माद् प्रतिप्राप्तम्