प्रस्रवण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवणम्, क्ली, (प्रस्रवति जलमस्मादस्मिन्नितिवा । प्र + स्रु + अपादाने अधिकरणे वा ल्युट् ।) यत्र स्थाने स्रुत्वा जलं गलति तत् । इति भरतः ॥ अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति यत्र निपत्य च बहुलीभवति तत् । इति स्वाम्या- दयः ॥ गिरेरुपरि निर्झरादिप्रभवजलसंघातः । इवि साञ्जः ॥ (यथा, हरिवंशे । ९ । ५४ । ११ । “पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः । प्रभावञ्च सरस्वत्याः प्लक्षप्रस्रवणं बलः ॥”) अजस्रं मन्दवेगेन स्रवज्जलम् । इति कोक्कटः ॥ तत्पर्य्यायः । उत्सः २ । इत्यमरः । २ । ३ । ५ ॥ जलप्रस्रावः ३ । (यथा, मनुः । ४ । २०३ । “स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”) अस्य गुणाः । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनञ्च दीपनकृत् ॥ इति राजनिर्घण्टः ॥ (प्र + स्रु + भावे ल्युट् ।) प्रकर्षेण क्षरणम् ॥

प्रस्रवणः, पुं, (प्रस्रवति जलमस्मादिति । प्र + स्रु + अपादाने ल्युट् ।) माल्यवत्पर्व्वतः । इति हेम- चन्द्रः । ४ । ९५ ॥ स्वेदः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण नपुं।

जलस्रवणस्थानम्

समानार्थक:उत्स,प्रस्रवण

2।3।5।2।2

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण¦ न॰ प्र + स्रु--भावे ल्युट्।

१ अविच्छेदेन जलादिस्रवणे

२ स्वेदे च। आधारे ल्युट्। यत्र स्थाने स्रवज्जलं निपत्यबहुलीभवति तादृशे

३ स्थाने उत्से क्षीरस्वामी। अप्। प्रस्रव तत्रार्थे हेमच॰। माल्यवति पर्वते पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण¦ n. (-णं)
1. A pool of water formed by dripping of springs in the mountains.
2. Dripping or fall of water, cascade, cataract.
3. Washing away of rocks, &c. by the dripping of water.
4. Oozing, leaking, dripping. m. (-णः)
1. Sweat, perspiration.
2. Pissing, urining.
3. Flowing of milk from a breast or an udder.
4. A range of mountains in the peninsula; also Malaya4van. E. प्र before, स्रु to drop, aff. ल्युट्; also प्रश्रवण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवणम् [prasravaṇam], 1 Flowing or gushing forth, trickling, oozing, dripping.

Flow or discharge of milk from the breast or udder; (वृक्षकान्) घटस्तनप्रस्रवणैर्व्यवर्धयत् Ku. 5.14.

A fall of water, cascade, cataract.

A spring, fountain; नानामलप्रस्रवणैः Bhāg.4.6.11; समाचिता प्रस्रवणैः समन्ततः Ṛs.2.16; Ms.8.248; Y.1.159.

A spout.

A pool formed by the mountain streams.

Sweat, perspiration.

Voiding urine. -णः N. of a mountain; जनस्थानमध्यगो गिरिः प्रस्रवणो नाम U.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण/ प्र- n. (sometimes w.r. श्रवण)streaming or gushing forth , trickling , oozing , effusion , discharge. RV. etc. etc. (often ifc. , with f( आ). )

प्रस्रवण/ प्र- n. the flowing of milk from the udder Ya1jn5. Ma1rkP.

प्रस्रवण/ प्र- n. milk Gal.

प्रस्रवण/ प्र- n. sweat , perspiration L.

प्रस्रवण/ प्र- n. voiding urine L.

प्रस्रवण/ प्र- n. a well or spring Mn. Ya1jn5. R2itus.

प्रस्रवण/ प्र- n. a cascade , cataract L.

प्रस्रवण/ प्र- n. a spout , the projecting mouth of a vessel (out of which any fluid is poured) RV.

प्रस्रवण/ प्र- n. (also with प्लाक्षn. )N. of a place where the सरस्वतीtakes its rise S3rS. MBh. Ra1jat.

प्रस्रवण/ प्र- m. N. of a man L.

प्रस्रवण/ प्र- m. of a range of mountains on the confines of Malaya R.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prasravaṇa. See Plakṣa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण न.
(प्र + स्रु + ल्युट्) (करछुल की) जिह्वा, मा.श्रौ.सू. 1.2.1.7।

"https://sa.wiktionary.org/w/index.php?title=प्रस्रवण&oldid=502905" इत्यस्माद् प्रतिप्राप्तम्