प्राचीनावीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनावीतम्, क्ली, (प्राचीनं प्रदक्षिणं आवीयते स्मेति । आ + वी गत्यादौ + क्तः । यद्बा, प्राचीनं आवेतीति । “गत्यर्थेति ।” क्तः ।) श्राद्धादौ वामकरे बहिष्कृते सति दक्षिणस्कन्धा- र्पितयज्ञसूत्रम् । इत्यमरभरतौ । २ । ७ । ५० ॥ तथाहि कौर्म्मे उपविभागे १० अध्याये । “सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्बिजाः । प्राचीनावीतमित्युक्तं पित्रे कर्म्मणि योजयेत् ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनावीत नपुं।

विपरीतधृतयज्ञोपवीतम्

समानार्थक:प्राचीनावीत

2।7।50।1।1

प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम्. अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनावीत¦ न॰
“सव्यं बाहुं समुद्धृत्य दक्षिणे तु द्वि-जातयः!। प्राचीनावीतमित्युक्तं पौत्र्ये कमणि योज-येत्” इत्युक्ते श्राद्धादौ कर्त्तव्ये वामकरे बहिष्कृते सतिदक्षिणस्कन्धार्पिते यज्ञसूत्रादौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनावीत/ प्राचीना mfn. = ना-वीतिन्Gal.

प्राचीनावीत/ प्राचीना n. the wearing of the sacred cord over the right shoulder (as at a श्राद्ध) TS. La1t2y. S3a1n3khGr2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĀCĪNĀVĪTA : Wearing of an upper apparel or sacred thread by brahmins on the left shoulder and through the right arm-pit is called Upavīta and vice versa is called Prācīnāvīta. If it is worn as a necklace it is called Nivīta. (Chapter 2, Śloka 63, Manusmṛti).


_______________________________
*1st word in right half of page 593 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prācīnāvīta[१] denotes the wearing of the sacred thread of the Āryan over the right shoulder and under the left arm, Prācīnāvītin[२] being the name for the man so wearing the thread. Tilak,[३] however, thinks that these terms do not imply the wearing of a thread, but of a garment.

  1. Taittirīya Saṃhitā, ii. 5, 11, 1.
  2. Taittirīya Brāhmaṇa, i. 4, 6, 6;
    Śatapatha Brāhmaṇa, ii. 4, 2, 2. 9;
    6, 1, 8;
    xii. 5, 1, 6;
    prācīnopavīta has the same sense in Av. ix. 1, 24.
  3. Orion, 146, citing Taittirīya Āraṇyaka, ii. 1.
"https://sa.wiktionary.org/w/index.php?title=प्राचीनावीत&oldid=474018" इत्यस्माद् प्रतिप्राप्तम्