प्रैष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैषः, पुं, (प्र + इष् + घञ् । “प्रादूहोढोढ्येषै- ष्येषु ।” ६ । १ । ८९ । इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।) क्लेशः । मर्द्दनम् । उन्मादः । प्रेषणम् । इति मेदिनी । षे, ९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैष पुं।

मर्दनम्

समानार्थक:प्रैष

3।3।220।2।2

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ। अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

पदार्थ-विभागः : , क्रिया

प्रैष पुं।

प्रेषणम्

समानार्थक:प्रैष

3।3।220।2।2

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ। अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैष¦ पु॰ प्र + इष घञ् वा पररूपाभावः।

१ क्लेशे

२ मर्दने

३ उन्मादे

४ प्रेरणे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैष¦ m. (-षः)
1. Sorrow, distress, affliction.
2. Pain, suffering.
3. Send- ing, directing.
4. Phrenzy, intoxication, insanity. E. प्र before, इष् to go, aff. घञ् also प्रेष |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैषः [praiṣḥ], 1 Sending, directing.

An order, command, invitation.

Affliction, distress.

Madness, frenzy.

Crushing, pressing, squeezing (मर्दन).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैष/ प्रै m. sending , direction , invitation , summons , order , call ( esp. upon the assistant priest to commence a ceremony) AV. Br. MBh. etc.

प्रैष/ प्रै m. pain , affliction , frenzy , madness (?) L.

प्रैष/ प्रै m. giving orders , commanding Kaus3. ( Sch. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Praiṣa is a liturgical term meaning ‘direction’ or ‘invitation,’ repeatedly found in the later Saṃhitās[१] and the Brāhmaṇas.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रैष पु.
(मैत्रावरुण के माध्यम से) अध्वर्यु का देवताओं के लिए मन्त्रों का पाठ करने के लिए निर्देश, आश्व.श्रौ.सू. 3.2.2.4; अध्वर्यु के ‘उपप्रैष’-संज्ञक पूरक (गौण) निर्देश पर भी निर्देश जारी किये जा सकते हैं। उसके बाद होता अध्रिगु = अतिप्रैष का वाचन करता है, बौ.श्रौ.सू. 14.3; प्राशातिक प्रैष आश्व.श्रौ.सू. 5.4.3. कभी-कभी प्रैष का उच्चारण प्रतिप्रस्थाता करता है, श्रौप.नि. 27.227।

  1. Av. v. 26, 4;
    xi. 7, 18;
    xvi. 7, 2;
    Taittirīya Saṃhitā, vii. 3, 11, 2;
    Vājasaneyi Saṃhitā, xix. 19, etc.
  2. Aitareya Brāhmaṇa, ii. 13;
    iii. 9;
    v. 9, etc.;
    Śatapatha Brāhmaṇa, iv. 1, 3, 15;
    xiii. 5, 2, 23;
    Kauṣītaki Brāhmaṇa, xxviii. 1, etc.
"https://sa.wiktionary.org/w/index.php?title=प्रैष&oldid=479590" इत्यस्माद् प्रतिप्राप्तम्