प्लाक्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लाक्षि m. patr. fr. प्लक्षTA1r. TBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Plākṣi, ‘descendant of Plakṣa,’ is the name of a man mentioned in the Taittirīya Āraṇyaka[१] and the Taittirīya Prātiśākhya.[२] In the same Prātiśākhya[३] a Plākṣāyaṇa, or ‘descendant of Plākṣa,’ is mentioned.

  1. i. 7, 2.
  2. i. 5. 9;
    ii. 2. 6.
  3. i. 9;
    ii. 2. 6.

    Cf. Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=प्लाक्षि&oldid=474034" इत्यस्माद् प्रतिप्राप्तम्