प्लाशुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लाशुक¦ पु॰ प्रकर्षेण आशु कायति भवति कै--क वेदे अस्य लः। प्रकर्षेणाशु पच्यमाने व्रीहौ
“प्लाशुकानां ब्रीहीणांसविता वै देवानां प्रसविता सवितृप्रसूतः सूय इत्यथयत् प्लाशुकानां ब्रीहीणां क्षिप्रे मा प्रसुवानिति” शत॰व्रा॰

५ ।

३ ।

३ ।


“प्लाशूनां श्रीर्वै गार्हपतं यावत् हृष्टेतदेनमग्निरेव गृहपतिर्गार्हपतमभिपरिणयत्यथ यदाशूनां क्षिप्रे मा परिणयानिति”

३ म॰
“प्लाशुकानाम्प्रकर्षेण आशु शोघ्रं पच्यमानानां पुनः प्ररूढानां ब्रीही-णाम्” रेफस्य छान्दसो लत्वनिर्देशः। प्रसुवान् प्रसुवन्तुप्रेरयन्तु। प्लाशुकाः पुनःप्ररूढव्रीहय इत्युक्तम् ततो-ऽप्यधिककाले पक्षत्रये पाच्यमानाः षष्टिका ब्रीहयःआ-शवः तेषामाशुत्वं च त्रिचतुरमासनियतपरिपाकव्रीह्य-पेक्षम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लाशुक/ प्ला mfn. (fr. प्ल= प्रand आशु-क)rapidly growing up again S3Br. Ka1tyS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Plāśuka is found in the Śatapatha Brāhmaṇa (v, 3, 3, 2) as an epithet of Vrīhi, ‘rice,’ in the sense of ‘shooting up rapidly.’
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लाशुक पु.
(बहु.व.) (बहुत शीघ्रता से बढ़ने वाली) धान की एक विशेष प्रजाति, का.श्रौ.सू. 15.4.5 (देवसूहवींषि, प्रथम पुरोडाश)।

"https://sa.wiktionary.org/w/index.php?title=प्लाशुक&oldid=479604" इत्यस्माद् प्रतिप्राप्तम्