फलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम्, क्लो, पुं, (फल + संज्ञायां कन् ।) चर्म्म । इत्यमरः । २ । ८ । ९० ॥ ढाल इति भाषा ॥ (यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । ३३ । “शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रम् विभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो मोहहानिम् ॥”)

फलकः, पुं, (फल + संज्ञायां कन् ।) अस्थिखण्डम् । इति जटाधरः ॥ नागकेशरम् । इति शब्द- चन्द्रिका ॥ काष्ठादिफलकम् । यथा, -- “पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु संशोध्यं पश्चात् पत्रे निवेशयेत् ॥” इति व्यवहारतत्त्वे व्यासः ॥ (यथा, मार्कण्डेये । ८७ । ५ । “भृकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥”) रजकपट्टम् । धोपार पाट इति भाषा । यथा, “शाल्मले फलके श्लक्ष्णे निज्याद्बासांसि नेजकः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥” इति मिताक्षरा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलक पुं-नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

2।8।90।2।1

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलक¦ न॰ स्वार्थे क। (ढाल) इति ख्याते चर्ममये अस्त्रप्रति-घातनिवारके

१ पदार्थे।

२ अस्थिखण्डे जटाध॰

३ नागकेशरे

४ काष्ठादिपट्टके च मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलक¦ mn. (-कः-कं)
1. A shield.
2. A bench.
3. A plank.
4. A layer. m. (-कः)
1. A bone, the os frontis, or bone of the forehead.
2. A leaf or page for writing on.
3. A plant, (Mesua ferrea.) n. (-कं) The buttocks. E. कन् added to the preceding, or फल् to split or divide, aff. वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम् [phalakam], 1 A board, plank, slab, tablet; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39; द्यूत˚, चित्र˚ &c.

Any flat surface; चुम्ब्यमानकपोलफलकाम् K.218; धृत- मुग्धगण्डफलकैर्विबभुः Śi.9.47,37; cf. तट.

A shield; Rām.1.

A slab, tablet, leaf or page for writing upon.

The buttocks, hips.

The palm of the hand.

Fruit, result, consequence.

Profit, gain.

Menstruation.

The head of an arrow.

The pericarp of a lotus.

A broad and flat bone (of the forehead).

A wooden seat; तवार्हते तु फलकं कूर्चं वा$प्यथवा बृसी Mb.5.35.15.

Bark (as material for clothes). -Comp. -परिधानम् putting on a bark-garment. -पुरम् N. of a town in the east of India; P. VI.2.11; cf. फलपुर. -पाणि a. armed with a shield (as a warrior). -यन्त्रम् an astronomical instrument invented by Bhāskarāchārya. -सक्थ a. having a thigh as broad as a board.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलक ( ifc. ( इका)f. )= फल, fruit , result , gain(641964 -त्वn. ) Kull. on Mn. ii , 146

फलक menstruation(See. नव-फलिका)

फलक ( फलक) n. ( m. g. अर्धर्चा-दि; ifc. f( आ). )a board , lath , plank , leaf. bench Br. Gr2S3rS. , etc.

फलक n. a slab or tablet (for writing or painting on ; also = page , leaf) Ka1v. Ya1jn5. Sch. Lalit.

फलक n. a picture(= चित्र-फ्). Mr2icch. iv , 3/4

फलक n. a gaming-board(See. शारि-फ्)

फलक n. a wooden bench MBh.

फलक n. a slab at the base (of a pedestal ; See. स्फटिक-फ्)

फलक n. any flat surface (often in comp. with parts of the body , applied to broad flat bones See. अंस-, फणा-, ललाट-फ्etc. )

फलक n. the palm of the hand S3Br.

फलक n. the buttocks L.

फलक n. the top or head of an arrow Kull. on Mn. vii , 90

फलक n. a shield MBh.

फलक n. bark (as a material for clothes) MBh. Hariv.

फलक n. the pericarp of a lotus S3is3.

फलक n. = -यन्त्रGol.

फलक n. a layer W.

फलक n. the stand on which a monk keeps his turban Buddh.

फलक m. Mesua Roxburghii L.

फलक f. ( आor इका)See. below.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalaka denotes ‘plank,’ as applied in the construction of a cart or chariot, or as used for pressing Soma (adhi-ṣavaṇe phalake),[१] or for any other purpose.[२]

^1Pañcaviṃśa Brāhmaṇa, xvii. 1, 14 (cf. Indische Studien, 1, 33, 44).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलक न.
(द्वि.व.) दो सवन-फलक (द्रष्टव्य-अभिषवण फलक), सोम-शकट के छड़, आप.श्रौ.सू. 1०.24.2 (उद्धृत-पूर्वफलक में); द्रष्टव्य पृ. 43 पायों से रहित आसनों का भी, जिनका (आसनों का) उपयोग अध्वर्यु एवं यजमान करते हैं, का.श्रौ.सू. 2०.2.2० एवं भाष्य (अश्वमेध)।

  1. Aitareya Brāhmaṇa vii. 30.
  2. Śatapatha Brāhmaṇa, iii. 3, 4, 9;
    xiii. 4, 3, 1;
    Aitareya Āraṇyaka, i. 2, 3 (of the swing), etc.
"https://sa.wiktionary.org/w/index.php?title=फलक&oldid=479607" इत्यस्माद् प्रतिप्राप्तम्