फलग्रहि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलग्रहिः, त्रि, (फलं गृह्णातीति । ग्रह + इन् ।) फलेग्रहिः । यथासमयं फलधरवृक्षः । इत्यमर- टीकायां भरतः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलग्रहि¦ पु॰ ग्रह--इन्
६ त॰। उचितकालफलधरे वृक्षे भरतः
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलग्रहि¦ mfn. (-हिः-हिः-हि) Fruitful, bearing fruit in due season. E. फल fruit, ग्रह् to take, aff. इन्, also फलेग्रहि |
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलग्रहि/ फल--ग्रहि ( TS. AitBr. Ka1t2h. ) mfn. fruit-bearing , fruitful.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
फलग्रहि वि.
(वस्तुतः फलेग्रहि, द्र. फलेग्रहिरात्मम्भरिश्च, पा. 3.2.26) (वह वृक्ष) जिसमें फल लगे हों (फलयुक्त वृक्ष), आप.श्रौ.सू. 1०.1०.4 (यजमान के लिए एक दण्ड प्राप्त करने के लिए विहित वृक्ष); भा.श्रौ.सू. 1०.6.19 (औदुम्बरी)। फलीकरणपात्र