फल्गु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गु, त्रि, (फल निष्पत्तौ + “फलिपाटिनमि- मनिजनामिति ।” उणा० १ । १९ । इत्युः गुगा- गमश्च ।) असारम् । इत्यमरः । ३ । १ । ५६ ॥ (यथा, माघे । ३ । ७६ । “तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥”) निरर्थकम् । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । १५ । ३२ । “न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ॥”) सामान्यम् । क्षुद्रम् । यथा, भागवते । १ । १३ । ४७ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”)

फल्गुः, स्त्री, (फल निष्पत्तौ + उः । गुगागमश्च ।) गयास्थनदीभेदः । तस्या माहात्म्यादि यथा, -- सार्द्धक्रोशद्बयं मानं गयायां परिकीर्त्तितम् । पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥ तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती । नगाज्जनार्द्दनाच्चैव कूपाच्चोत्तरमानसात् ॥ एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते । तत्र पिण्डप्रदानेन पितॄणां परमा गतिः ॥ पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च । फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥” इति गारुडे ८३ अध्यायः ॥ अन्यत् गयाशब्दे द्रष्टव्यम् ॥ * ॥ काकोडम्बरिका । इत्यमरः ॥ काकडुमुर इति भाषा ॥ (अस्याः पर्य्यायो यथा, -- “भद्रा मलपूः फल्गुः स्यात् काकडुम्बरिका च सा ॥” इति वैद्यकरत्नमालायाम् ॥) अस्या गुणाः । गुरुत्वम् । ग्राहित्वम् । शीत- लत्वम् । स्वादुत्वम् । तृप्तिकारित्वञ्च । इति राजवल्लभः ॥ रेणुभेदः । फागु इति प्रसिद्धः । मिथ्यावाक्यम् । इति शब्दरत्नावली ॥ वस- न्तर्त्तुः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गु नपुं।

कदुम्बरी

समानार्थक:काकोदुम्बरिका,फल्गु,मलपू,जघनेफला

2।4।61।2।2

पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः॥ काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

फल्गु वि।

निःसारम्

समानार्थक:असार,फल्गु,वार्त

3।1।56।2।2

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्. अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गु¦ त्रि॰ फल--उ गुक् च।

१ रम्ये मेदि॰

२ असारे अमरः।

३ निरर्थके त्रिका॰

४ मिथ्यावाक्ये शब्दर॰

५ गयातीर्थस्थनद्यांस्त्री। मेदि॰ (फागु) इति ख्याते धूलिरूपे

६ पदार्थे

७ वलन्तसमये, जटा॰।

८ काकोडुम्बरिकायाम् अमरः। फल्गुतीर्थमाहात्म्यं यथा
“फलगुतीर्थं ब्रजेत् तस्मात्सर्वतीर्थात्तमोत्तमम्। मुक्तिर्भवति पितृणां कर्तृणांश्राद्धतः सदा। ब्रह्मणा प्रार्थितो विष्णुः फल्गुकोह्यभवत् पुरा। दक्षिणाग्निहुतं न्यू नं तद्रजः फल्गु-तीर्थकम्। तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि। तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह। गङ्गा-पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः। स्वयं हिद्रवरूपेण तस्माद्गङ्गधिकं विदुः। अश्वमेधमहम्राणांसहस्रं यः समाचरेत्। नासौ तत्फलमाप्नोति फल्गु-तीर्थे यदाप्नुयात्” वायुपु॰ गयामा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गु [phalgu], a. [फल्-उ गुक् च Uṇ.1.18]

Pithless, unessential; unsubstantial; सारं ततो ग्राह्यमपास्य फल्गु Pt.1.

Worthless, useless, unimportant; 'फल्गु तुच्छमसारं च' Yādava.; तरीषु तत्रत्यमफल्गु भाण्डम् Śi.3.76.

Small, minute; नामरूपविभेदेन फल्ग्व्या च कलया कृताः Bhāg.8.3.22.

Vain, unmeaning.

Weak, feeble, flimsy; फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् Bhāg.1.13.47.

Untrue.

Beautiful, lovely. -ल्गुः f.

The spring season.

The opposite-leaved fig-tree (Mar. बोखाडा).

N. of a river at Gayā.

A red powder of wild ginger (Mar. गुलाल) thrown by the Hindus over one another at the Holi festival.

(du.) (In astrol.) N. of a नक्षत्र. -Comp. -उत्सवः the vernal festival, commonly called Holi.-द a. avaricious. -वाक् a falsehood, lie. -वाटिका the opposite-leaved fig-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गु mf( ऊ, or वी)n. reddish , red TS.

फल्गु mf( ऊ, or वी)n. small , minute , feeble , weak , pithless , unsubstantial , insignificant , worthless , unprofitable , useless VS. etc.

फल्गु f. Ficus Oppositifolia L.

फल्गु f. a red powder usually of the root of wild ginger (coloured with sappan wood and thrown over one another by the Hindus at the होलीfestival ; See. फल्गू-त्सव) W.

फल्गु f. the spring season L.

फल्गु f. ( scil. वाच्)a falsehood lie L.

फल्गु f. N. of a river flowing Past गयाMBh. Hariv.

फल्गु f. du. (in astrol. ) N. of a नक्षत्र.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgu^1  : f.: Name of a river.

Described as a great river (mahānadī) and having holy water (puṇyajalā) 3. 85. 9; flows near the mountain Gaya and along Gayā 3. 85. 6, 7. [See Phalgu^2 ]


_______________________________
*1st word in left half of page p393_mci (+offset) in original book.

Phalgu^2, Phalgutīrtha  : nt.: Name of a tīrtha.

Situated near Gayā 3. 82. 84; by visiting it one gets the fruit of an Aśvamedha and acquires great perfection (siddhiṁ ca mahatīṁ vrajet) 3. 82. 86; mentioned in the DaivataṚṣi-Vaṁśa 13. 151. 23, 2. [See Phalgu^1 ]


_______________________________
*2nd word in left half of page p393_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgu^1  : f.: Name of a river.

Described as a great river (mahānadī) and having holy water (puṇyajalā) 3. 85. 9; flows near the mountain Gaya and along Gayā 3. 85. 6, 7. [See Phalgu^2 ]


_______________________________
*1st word in left half of page p393_mci (+offset) in original book.

Phalgu^2, Phalgutīrtha  : nt.: Name of a tīrtha.

Situated near Gayā 3. 82. 84; by visiting it one gets the fruit of an Aśvamedha and acquires great perfection (siddhiṁ ca mahatīṁ vrajet) 3. 82. 86; mentioned in the DaivataṚṣi-Vaṁśa 13. 151. 23, 2. [See Phalgu^1 ]


_______________________________
*2nd word in left half of page p393_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgu. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=फल्गु&oldid=474044" इत्यस्माद् प्रतिप्राप्तम्