सामग्री पर जाएँ

फल्गुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी, स्त्री, (फल्गुन + गौरादित्वात् ङीष् ।) नक्षत्रविशेषः । तच्च पूर्ब्बफल्गुनी उत्तर- फल्गुनी च । इति भरतधृतगोवर्द्धनानन्दः ॥ (यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्टे तेन मां फाल्गुनं विदुः ॥) काकोदुम्बरिका । इति राजनिर्घण्टः ॥ (फल्- गुन्यां जाता । श्रविष्ठाफल्गुनीति अणो लुकि लुक्तद्धितलुकीति स्त्रीप्रत्ययस्य च लुकि फल्- गुन्यषाढाभ्यां टानौ वक्तव्यौ इति वार्त्तिकोक्त्या टः । टित्वात् ङीप् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी¦ स्त्री फल--उनन् गुक् च गौरा॰ ङीष्।

१ काकोडुम्बु-रिकायाम् राजनि॰। अश्विन्यवधिके एकादशे द्वादशे च

२ नक्षत्रे च ब॰ व॰ भरतः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी [phalgunī], N. of a constellation (पूर्वा and उत्तरा); मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु Ku.7.6. -Comp. -भवः the planet Jupiter.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी f. See. below.

फल्गुनी f. (sg. du. and pl. )N. of a double lunar mansion( पूर्वाand उत्तरा) AV. etc.

फल्गुनी f. Ficus Oppositifolia L.

फल्गुनी f. N. of a woman Pravar.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī:  : See Pūrvā Phalgunī and Uttarā Phalgunī.


_______________________________
*3rd word in right half of page p259_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī:  : See Pūrvā Phalgunī and Uttarā Phalgunī.


_______________________________
*3rd word in right half of page p259_mci (+offset) in original book.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=फल्गुनी&oldid=474045" इत्यस्माद् प्रतिप्राप्तम्