फल्गुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी, स्त्री, (फल्गुन + गौरादित्वात् ङीष् ।) नक्षत्रविशेषः । तच्च पूर्ब्बफल्गुनी उत्तर- फल्गुनी च । इति भरतधृतगोवर्द्धनानन्दः ॥ (यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्टे तेन मां फाल्गुनं विदुः ॥) काकोदुम्बरिका । इति राजनिर्घण्टः ॥ (फल्- गुन्यां जाता । श्रविष्ठाफल्गुनीति अणो लुकि लुक्तद्धितलुकीति स्त्रीप्रत्ययस्य च लुकि फल्- गुन्यषाढाभ्यां टानौ वक्तव्यौ इति वार्त्तिकोक्त्या टः । टित्वात् ङीप् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी¦ स्त्री फल--उनन् गुक् च गौरा॰ ङीष्।

१ काकोडुम्बु-रिकायाम् राजनि॰। अश्विन्यवधिके एकादशे द्वादशे च

२ नक्षत्रे च ब॰ व॰ भरतः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी [phalgunī], N. of a constellation (पूर्वा and उत्तरा); मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु Ku.7.6. -Comp. -भवः the planet Jupiter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुनी f. See. below.

फल्गुनी f. (sg. du. and pl. )N. of a double lunar mansion( पूर्वाand उत्तरा) AV. etc.

फल्गुनी f. Ficus Oppositifolia L.

फल्गुनी f. N. of a woman Pravar.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī:  : See Pūrvā Phalgunī and Uttarā Phalgunī.


_______________________________
*3rd word in right half of page p259_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī:  : See Pūrvā Phalgunī and Uttarā Phalgunī.


_______________________________
*3rd word in right half of page p259_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalgunī. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=फल्गुनी&oldid=474045" इत्यस्माद् प्रतिप्राप्तम्