बल्बज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्बज m. (later बल्वज, or वल्वज)Eleusine Indica (a species of coarse grass not liked by cattle) TS. etc. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balbaja is the name of the grass called Eleusine indica. It is mentioned in the Atharvaveda,[१] and is said in the Yajurveda Saṃhitās[२] to be produced from the excrements of cattle. In the Kāṭhaka Saṃhitā[२] it is stated to be used for the sacrificial litter (Barhis) and for fuel. Baskets or other products made from this grass are referred to in a Dānastuti (‘Praise of Gifts’) in the Rigveda.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बल्बज न.
एक घास का नाम जिससे पितृमेध में चिति के चारों और लपेटने के लिए डोरी (रस्सी = तार) का निर्माण किया जाता है, श्रौ.को. (अं.) I.ii.11०1.

  1. xiv. 2, 22. 23.
  2. २.० २.१ Taittirīya Saṃhitā, ii. 2, 8, 2;
    Kāṭhaka Saṃhitā, x. 10;
    Maitrāyaṇī Saṃhitā, ii. 2, 5.
  3. viii. 55. 3.

    Cf. St. Petersburg Dictionary, s.v.;
    Zimmer, Altindisches Leben, 69, 70.
"https://sa.wiktionary.org/w/index.php?title=बल्बज&oldid=479627" इत्यस्माद् प्रतिप्राप्तम्