बाकुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाकुर m. (fr. बकुर) , with दृति(perhaps) a kind of bag-pipe RV. ix , 1 , 8.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bākura in one passage of the Rigveda (ix. 1, 8) is used as an epithet of Dṛti, the combined words denoting a wind instrument of some kind. Cf. Bakura.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=बाकुर&oldid=474067" इत्यस्माद् प्रतिप्राप्तम्