बाध्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध्व m. patr. N. of a ऋषिAitA1r. ( w.r. बाध्या).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bādhva is the name of a teacher in the Aitareya Āraṇyaka (iii. 2, 3). The reading in the Śāṅkhāyana Āraṇyaka (viii. 3) is Vātsya.[१]

  1. See Keith, Aitareya Āraṇyaka, 249, n. 1.
"https://sa.wiktionary.org/w/index.php?title=बाध्व&oldid=474072" इत्यस्माद् प्रतिप्राप्तम्