बालेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालेयः, त्रि, (बालाय हितः । बाल + ढञ् ।) मृदुः । बालहितः । इति मेदिनी ॥ (बलये उपहाराय हितः । बलि + छदिरुपधि- बलेर्ढञ् ।” ५ । १ । १३ । इति ढञ् । तण्डुलः ॥ यथा, सिद्धान्तकौमुद्याम् । “बालेयास्तण्डुलाः ॥” बलियोग्यः । यथा, रघौ । १४ । ७७ । “पुष्पं फलञ्चार्त्तवमाहवन्त्यो बीजञ्च बालेयमकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गा- मुदारवाचो मुनिकन्यकास्त्वाम् ॥” वितुन्नकनाम्नो वृक्षस्य त्वचि क्ली । तत्पर्य्यायो यथा, -- “कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥ मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालेय¦ पु॰ बलेरपत्यं, बलये हितं वा ढक्।

१ रासभे, अमरः

२ दैत्यभेदे, धरणिः

३ अङ्गरवल्लर्य्यां विश्वः।

४ चा-णक्यमूलके पु॰

५ बालहिते च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालेय¦ mfn. (-यः-यी-यं)
1. Soft.
2. Fit or proper for a child.
3. Fit or proper for a tax, a sacrifice, &c. m. (-यः)
1. An ass.
2. A demon, a Daitya.
3. A plant, (Siphonanthus Indica.) E. बलि a tax, a sacri- fice, or बाल a child and ढक् aff. [Page518-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालेय [bālēya], a. (-यी f.) [बलये हितं ढक्]

Fit for an offering.

Tender, soft.

Descended from Bali. -यः An ass. -Comp. -शाकः a kind of vegetable (Mar. भारंग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालेय mfn. fit or proper for children L.

बालेय mfn. tender , soft L. (for 2. See. below).

बालेय mfn. (fr. बलि)fit for an offering or oblation Ragh.

बालेय mfn. descended from बलिHariv.

बालेय m. an ass Var.

बालेय m. a species of Cyperus Bhpr.

बालेय m. = -शाकL.

बालेय m. a kind of radish L. (prob. w.r. for शालेय)

बालेय m. patr. fr. बलिKa1tyS3r.

बालेय mfn. ( pl. ) VP.

बालेय mfn. N. of a दैत्यL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāleya is a patronymic (‘descendant of Bali’) of Gandharvāyaṇa in the Baudhāyana Śrauta Sūtra (xx. 25).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=बालेय&oldid=474078" इत्यस्माद् प्रतिप्राप्तम्