बाहीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहीक [bāhīka], a. (-की f.) External, outer; बाहीका विलसति कुट्टिमस्थलीयं कापोतं सुललितरूपमुद्वहन्ती Rām. Ch.7.6. -काः (pl.) The people of the Punjab.

कः An inhabitant of the Punjab.

An ox.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहीक mfn. (fr. बहिस्; but also written वाहीक)being outside , external , exterior Pa1n2. 4-1 , 85 Va1rtt. 5 Pat.

बाहीक mfn. relating to the बाहीकs , g: पलद्य्-आदि

बाहीक m. ( pl. )N. of a despised people of the Panjab S3Br. etc. etc. (often confounded with the बाल्हिकs)

बाहीक m. a man of the बाहीकs MBh.

बाहीक m. N. of a priest Cat. = उप-शमBuddh.

बाहीक m. = काष्ठक, पालक, or गो-रक्षकHcar. Sch.

बाहीक m. an ox L.

बाहीक n. N. of a lake or piece of water in the country of the बाहीकs MBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bāhīka is applied in the Satapatha Brāhmaṇa[१] to the people of the west, of the Panjab,[२] as opposed to the Prācyas or easterns. They are said to have called Agni by the name of Bhava.

Bāhīka.--For the later traditions, see Muir, Sanskrit Texts, 2^2, 482 et seq.; Grierson, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 66, 68, 73.
==Foot Notes==

  1. i. 7, 3, 8.
  2. Cf. Mahābhārata, viii. 2030 et seq., where the Bāhīkas are defined as the people of the Panjab and the Indus. This coincides exactly with what seems to be meant by the Śatapatha Brāhmaṇa, which regards as the middle the land to the east of the Sarasvatī.

    Cf. Weber, Indische Studien, 1, 189;
    2, 37;
    Eggeling, Sacred Books of the East, 12, 201, n 2.
"https://sa.wiktionary.org/w/index.php?title=बाहीक&oldid=474081" इत्यस्माद् प्रतिप्राप्तम्