बुद्धः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • बुद्धः

नाम[सम्पाद्यताम्]

  • बुद्धः नाम बुद्धिमान्।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धः, पुं, (बुध्यते स्म इति । बुध + क्त । यद्वा भावे क्त बुद्धं ज्ञानमस्यास्तीति अर्शआद्यच् ।) भगवदवतारविशेषः । स तु दशावतारान्तर्गत- नवमावतारः । यथा, -- “ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनमुतः कीकटेषु भविष्यति ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ अञ्जनस्य सुतः । अजिनसुत इति पाठे अजि- नोऽपि स एव । कीटकेषु मध्ये गयाप्रदेशे । इति श्रीधरस्वामी ॥ तत्पर्य्यायः । सर्व्वज्ञः २ सुगतः ३ धर्म्मराजः ४ तथागतः ५ समन्त- भद्रः ६ भगवान् ७ मारजित् ८ लोकजित् ९ जिनः १० षडभिज्ञः ११ दशबलः १२ अद्वय- वादी १३ विनायकः १४ मुनीन्द्रः १५ श्रीघनः १६ शास्ता १७ मुनिः १८ । इत्यमरः । १ । १ । १३ ॥ धर्म्मः १९ त्रिकालज्ञः २० धातुः २१ बोधि- सत्त्वः २२ महाबोधिः २३ आर्य्यः २४ पञ्च- ज्ञानः २५ दशार्हः २६ दशभूमिगः २७ चतु- स्त्रिंशज्जातकज्ञः २८ दशपारमिताधरः २९ द्वादशाक्षः ३० त्रिकायः ३१ संगुप्तः ३२ दया- कूर्च्चः ३३ खजित् ३४ विज्ञानमातृकः ३५ महामैत्रः ३६ । इति हेमचन्द्रः । २ । १४६ ॥ धर्म्मचक्रः ३७ महामुनिः ३८ असमः ३९ खसमः ४० मैत्री ४१ बलः ४२ गुणाकरः ४३ अकनिष्ठः ४४ त्रिशरणः ४५ बुधः ४६ वक्री ४७ वागाशनिः ४८ जितारिः ४९ अर्हणः ५० अर्हन् ५१ महासुखः ५२ । इति शब्दरत्ना- वली ॥ महाबलः ५३ । इति जटाधरः ॥ * ॥ ईश्वरनिरूपणे बुद्धविशेषाणां मतमाह । सर्व्वज्ञ इति सौगताः । निरावरण इति दिगम्बराः । लोकव्यवहारसिद्ध इति चार्व्वाकाः । शरीराण्येव चेतनानि गौरोऽहं जानामीत्यादिज्ञानेन गौर वत्त्वज्ञानवत्त्वयोः सामानाधिकरण्यानुभवा- दिति चार्व्वाकाणां मतञ्च । तेषां मते जगतः क्षणभङ्गुरत्वं नन्वस्तु क्षणभङ्गः पूर्ब्बपुञ्जाच्चोत्तर- पुञ्जोत्पत्तिस्तथा च पुञ्जनिष्ठ एव कुर्व्वद्रूप- त्वाख्यजातिविशेषः स्मरणजनकतावच्छेदक इति न दोषः । इति कुसुमाञ्जलिप्रथमस्तवक- टीकायां रामभद्रः ॥ * ॥ बुद्धानां दशविध मतभेदमाह । “वदन्ति पुत्त्र आत्मेति १ दृढप्राकृतबुद्धयः । देह आत्मेति २ चार्व्वाका इन्द्रियाण्यपरे ३ च ते ॥ तेऽन्ये प्राण ४ स्ततोऽन्ये ते मन ५ आत्मेति वादिनः । बुद्धिरात्मेति ६ बौद्धा वै शून्यमात्मेति ७ तेऽपरे ॥ याज्ञिका यज्ञपुरुषं सर्व्वज्ञं ८ स्रौगता विदुः । निरावरण ९ माहुर्यं दिगम्बरमतानुगाः ॥ चार्वाकाश्चापि लोकानां व्यवहारप्रसिद्ध- कम् १० ॥” इत्यात्मप्रकाशः ॥ * ॥ पण्डितः । बुधिते, त्रि । इति मेदिनी । धे, १० ॥ (बुद्धावतारस्य विवरणं यथा, --

"https://sa.wiktionary.org/w/index.php?title=बुद्धः&oldid=506854" इत्यस्माद् प्रतिप्राप्तम्