बुन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुन्द, इर् ञ उ निशामने । (इति कविकल्प- द्रुमः । (भ्वा०-उभ०-सक०-सेट् ।) पञ्चमस्वरी । इर् अबुन्दीत् । ञ बुन्दति बुन्दते । निशामन- मालोचनं प्रणिधानमिति यावत् । इति दुर्गा- दासः ॥ (यथा, भट्टिः । १४ । ७२ । “सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुन्द¦ निशामने--भ्वा॰ उभ॰ सक॰ सेट्। बुन्दति ते इरित्अबुदत् अबुन्दीत्। अबुन्दिष्ट। उदित् क्त्वा वेट्। निशामनमालोचनम् प्रणिधानमिति यावत्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुन्द m. an arrow RV. (= इषुNir. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bunda means ‘arrow’ in a few passages of the Rigveda.[१]

  1. viii. 45, 4;
    77, 6. 11. Cf. Nirukta, vi. 32.
"https://sa.wiktionary.org/w/index.php?title=बुन्द&oldid=474087" इत्यस्माद् प्रतिप्राप्तम्