भगिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी, स्त्री, सहोदरा । तत्पर्य्यायः । स्वसा २ । इत्यमरः । २ । ६ । २९ ॥ भगं यत्नः पित्रादितो द्रव्यदाने विद्यतेऽस्या इति इनिप्रत्ययेन भगिनी । इति तट्टीकायां भरतः ॥ (भगं योनिरस्या अस्तीति । भग + इनिः डीप् ।) स्त्रीमात्रम् । यथा, -- “परिगृह्या च षामाङ्गी भगिनी प्रकृतिर्नरी ॥” इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी स्त्री।

भगिनी

समानार्थक:भगिनी,स्वसृ,जामि

2।6।29।1।5

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : भगिनीपतिः

जन्य : भगिनीसुताः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी¦ स्त्री भगं यत्नः पित्रादीनां द्रव्यादानेऽस्त्यस्याः इनिङीप्।

१ सोदरायाम् स्वसरि अमरः।
“भगिनीशुल्कंसोदर्य्याणाम्” दायभागः।

२ खीमात्रे च शब्दच॰

३ भाग्या-त्वितस्वीमात्रेऽपि तेन सर्वस्त्रीणां तत्पदेन संबोधनंविहितम्।
“परपली च या स्त्री{??}दसम्बन्धाश्च[Page4632-b+ 38] योनितः। तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी¦ f. (-नी)
1. A sister.
2. A lucky woman.
3. A woman in general. E. भग prosperity, desire, इनि and ङीप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी [bhaginī], [भगं यत्नः अंशो वा पित्रादीनां द्रव्यादाने$स्त्यस्याः इनि ङीप्]

A sister.

A fortunate woman.

A woman in general. -Comp. -पतिः, -भर्तृ m. a sister's husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी f. See. below.

भगिनी f. a sister (" the happy or fortunate one " , as having a brother) Mn. MBh. etc. (in familiar speech , also for -भ्रातृ, " brother " Pan5cat. )

भगिनी f. any woman or wife L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaginī, ‘sister,’ literally the ‘fortunate one’ in so far as she has a brother, occurs in the Nirukta (iii. 6).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भगिनी&oldid=503173" इत्यस्माद् प्रतिप्राप्तम्