भस्त्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्त्रा, स्त्री, (भस्यतेऽनयेति । भस + “हुयमाश्रू- भसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् अजादित्वात् टाप् ।) अग्निदीपकचर्म्मनिर्म्मित- यन्त्रविशेषः । भाथी इति या~ता इति च भाषा । तत्पर्य्यायः । चर्म्मप्रसेविका २ । इत्य- मरः । २ । १० । ३३ ॥ चर्म्मप्रसेवकः ३ । इति भरतः ॥ भस्त्राका ४ भस्त्रका ५ भस्त्री ६ । इति शब्द- रत्नावली ॥ भस्त्रिका ७ । इति व्याकरणम् ॥ (यथा, भागवते । ९ । २० । २१ । “माता भस्त्रा पितुः पुत्त्रो येन जातः स एव सः । भरस्व पुत्त्रं दुष्मन्त ! मावमंस्थाः शकुन्तलाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्त्रा स्त्री।

अग्निज्वलनवस्तु

समानार्थक:भस्त्रा,चर्मप्रसेविका

2।10।33।1।3

तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका। आस्फोटनी वेधनिका कृपाणी कर्तरी समे॥

अवयव : मूषा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्त्रा¦ स्त्री भस--ष्ट्रन्।

१ चर्मप्रसेविकायाम् अग्निसन्धुक्षणेचर्मनिर्मिते यन्त्रभेदे। (यां ता) अमरः। षित्त्वात् ङीष्। अत्रैव शब्दरत्ना॰ स्वार्थे क टाप न इत्त्वम्। भस्त्रा-काप्यत्रैव। ततः उत्करा॰ चतुरर्थ्यां छ। भस्त्रीय तद-दूरदेशादौ त्रि॰। [Page4648-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्त्रा¦ f. (-स्त्रा) A bellows, a large hide with valves and a clay nozzle, which is used for this purpose. E. भस् to shine, त्रन् Una4di aff., fem. aff. टाप्; also with ङीष् aff. भस्त्री and with कन् in the fem. form being added भस्त्रका or भस्त्रिका optionally; and with the feminine termination retained also, भस्त्राका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्त्रा f. a leathern bottle or vessel (used for carrying or holding water) S3Br. etc.

भस्त्रा f. a skin , pouch , leathern bag(See. मात्रा-and हेम-भ्)

भस्त्रा f. a bellows or a large hide with valves and a clay nozzle so used Ka1v. Pur.

भस्त्रा f. a partic. manner of recitation Ta1n2d2Br.

भस्त्रा भस्त्रिकetc. See. col. 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhastrā in the Śatapatha Brāhmaṇa (i. 1, 2, 7; 6, 3, 16) denotes a leathern bottle or pouch.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भस्त्रा&oldid=474116" इत्यस्माद् प्रतिप्राप्तम्