भाविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावी, [न्] त्रि, (भविष्यतीति । भू + “भुवश्च ।” उणा० ४ । ८ । इति इनिः । स च णिद्- भवति ।) भविष्यत्कालादिः । वर्त्तमानप्राग- भावप्रतियोग्युत्पत्तिकः । यथा, -- “वीरप्रतिपदा नाम तव भावी महोत्सवः ॥” इति कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भगवद्वाक्यम् । इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाविन्¦ त्रि॰ भू--गम्या॰ भविष्यति णिनि।

१ भविष्यत्पदार्थे
“भाविनि भूतवदुपचारः” न्यायः। स्त्रियां ङीप्। भावोरत्यादिभावः सात्त्विकभावो वाऽस्त्यस्य एकाक्षरकृदन्तत्वे-ऽपि बाहुल्यार्थे इनि ङीप्।

२ बहुभावाग्वितायांस्त्रियाम् भरतः

३ स्त्रीमात्रे राजनि॰।

४ गन्धर्वकन्याभेदेस्त्री मार्कपु॰

१२

८ तत्र भामिनीति पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाविन्¦ mfn. (-वी-विनी-वि) Future, what will be or what is about to be, proximately future. f. (-नी) A wanton woman. E. भू to be, Una4di aff. णिनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाविन् [bhāvin], [भू-भविष्यति णिनि]

Being, becoming; मृत्यभावि R.11.49.

To be or to come to pass in future, what will take place; लोकेन भावी पितुरेव तुल्यः R.18.38; प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि Me.43.

Future; समतीतं च भवच्च भावि च R.8.78; प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः K. P.1; N.3.11.

Capable of taking place.

What must take place or is destined to happen, predestined; यदभावि न तद्भावि भावि चेन्न तदन्यथा H.1.

Noble, beautiful, illustrious.

Attached or devoted to; खाद्वै निवर्तन्ति न भाविनस्ते Mb.12.22.2.

Possessed of (at the end of comp.). -m. N. given to every vowel except अ and आ.

नी A handsome woman; Mb.1.6.9.

A noble or virtuous lady; अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि Ku.5.38.

A wanton woman.

A particular musical composition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाविन् mfn. becoming , being , existing , wont to be (often ifc. ) RPra1t. Hariv. Ragh.

भाविन् mfn. about to be , future , imminent , predestined , inevitable (often used as fut. tense of भू) MBh. Ka1v. etc.

भाविन् mfn. as one ought to be , good , able , capable (in अ-भ्) Hariv.

भाविन् mfn. ( ifc. )being possessed of. MBh.

भाविन् mfn. attached to( e.g. हरि-भ्) Vop.

भाविन् mfn. manifesting , showing , Mallin.

भाविन् mfn. furthering , blessing Hcat. (See. लोक-भ्)

भाविन् mfn. worshipping ib.

भाविन् mfn. beautiful , illustrious MW.

भाविन् m. N. of every vowel except अand आ(prob. as " liable to become the corresponding semivowel ") VPra1t.

भाविन् m. N. of the शूद्रs in प्लक्ष-द्वीपVP.

भाविन् m. a wanton woman W.

भाविन् m. a partic. musical composition Sam2gi1t.

भाविन् m. N. of one of the मातृs attending on स्कन्दMBh.

भाविन् m. of the daughter of a गन्धर्वMa1rkP.

"https://sa.wiktionary.org/w/index.php?title=भाविन्&oldid=297814" इत्यस्माद् प्रतिप्राप्तम्