भास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास ऋ ङ भासि । दीप्तौ । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ऋ अवीभसत् अबभासत् । ङ भासते । इति दुर्गादासः ॥

भासः, पुं, (भास्यते इति । भास + भावे घञ् ।) दीप्तिः । (यथा, महाभारते । ८ । ५८ । ३१ । “चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।”) (भासन्ते गावोऽत्र । भास + आधारे घञ् ।) गोष्ठम् । (भासते दीप्यते इति । भास् + कर्त्तरि अच् ।) कुक्कुटः । गृघ्रः । इति विश्वः । स्वनाम- ख्यातपक्षिविशेषः । तत्पर्य्यायः । शकुन्तः २ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १३४ । ७० । “कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । अभिज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥” पर्व्वतभेदः । यथा, महाभारते । १४ । ४३ । ४ ॥ “हिमवान् पारिपात्रश्च सह्यो बिन्ध्यस्त्रिकूट- वान् । श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्व्वतः ॥”) (स्त्रियां ङीप् । प्राधायाः कन्या । यथा, महा- भारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)

भासः, [स्,] क्ली, (भास् + आसस् ।) दीप्तिः । इति द्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास¦ दीप्तौ भ्वा॰ आत्म॰ सेक॰ सेट्। भासते अभासिष्ट। चङिवा ह्रस्वः। अबीभसत् त अनभासत् त। ज्ञानविषयत्वे च
“प्रकारीभूय भावते”।

भास¦ पु॰ भास--भावे घञ्।

१ दीप्तौ विश्वः आधारे घञ्

२ गोष्ठे। कर्त्तरि अच्।

३ कुक्कुरे

४ शुक्रे च

५ शकुन्तेगृध्रखगे हेमच॰
“यज्ञार्थमददत् वस्तु भासः काकोऽथवाभवेत्” स्मृतिः।

६ कविभेदे
“भासो हामः कविकुलगुरुःकालिदासो विलासः” प्रसन्नरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास¦ mf. (-सः-सा) Light, lustre, shining. m. (सः)
1. A vulture.
2. A sort of bird described as a water-fowl.
3. A cock.
4. A station of cowherds.
5. Fancy. E. भास् to shine, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासः [bhāsḥ], [भास्-भावे घञ्]

Brightness, light, lustre.

Fancy.

A cock; Mb.12.36.23; Bhāg.8.1.1.

A vulture.

A cow-shed (गोष्ठ).

N. of a poet; भासो हासः कविकुलगुरुः कालिदासो विलासः P.R.1.22; M.1.

A kind of bird; कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् Mb.1.132.68 (com. भासं नीलपक्षं पक्षिणं शकुन्तमित्यन्ये गृध्रमित्यपरे).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास m. light , lustre , brightness (often ifc. ) MBh. Hariv. Katha1s.

भास m. impression made on the mind , fancy MW.

भास m. a bird of prey , vulture( L. = शकुन्त, कुक्कुट, गृध्रetc. ) AdbhBr. A1past. MBh. Hariv. etc. ( w.r. भाष)

भास m. a cow-shed L.

भास m. N. of a man Ra1jat.

भास m. of a dramatic poet (also called भासक) Ma1lav. Hcar. etc.

भास m. of a son of a minister of king चन्द्र-प्रभKatha1s.

भास m. of a दानवib.

भास m. of a mountain MBh.

भास n. ( m. TBr. )N. of a सामन्Br. S3rS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāsa  : m.: Name of a mountain.

One of the twelve mountains described as kings of mountains (parvatarājānaḥ) 14. 43. 4-5 (for other details see Kāṣṭhavant ).


_______________________________
*3rd word in right half of page p399_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāsa  : m.: Name of a mountain.

One of the twelve mountains described as kings of mountains (parvatarājānaḥ) 14. 43. 4-5 (for other details see Kāṣṭhavant ).


_______________________________
*3rd word in right half of page p399_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāsa is the name of a bird of prey in the Adbhuta Brāhmaṇa,[१] and often in the Epic.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास न.
एक साम का नाम, पञ्च.ब्रा. 4.6.14 सा.वे. 1.47० पर आधृत।

  1. vi. 8, See Weber, Indische Studien, 1, 40.
"https://sa.wiktionary.org/w/index.php?title=भास&oldid=479706" इत्यस्माद् प्रतिप्राप्तम्