भूपतिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपतिः, पुं, (भुवः पतिः ।) वटुकभैरवः । यथा, “भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।” इति विश्वसारतन्त्रोक्तभैरवस्तोत्रम् ॥ राजा । यथा, -- भूपुत्त्री यस्य पत्नी स तु भवति कथं भूपती राम- चन्द्रः । इति रामायणे केकयीवाक्यम् ॥ ऋषभौघम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भूपतिः&oldid=506872" इत्यस्माद् प्रतिप्राप्तम्