भेकुरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेकुरि¦ स्त्री अप्सरोरूपे नक्षत्रे
“सुषुम्णः सूर्य्यरश्मिश्चन्द्रमागन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम” यजु॰।

१८ ।

४०
“तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः कीदृश्यः भेकु-रयः भां कान्तिं कुर्वन्तीति भेकुरयः पृषोदरादित्वात्साधुः
“चन्द्रमाह गन्धर्वो नक्षत्रैरपसरोभिर्मिथुनेन सहोच्चक्राम-भेकुरयो नामेति भेकुरयोह नामैते भां हि नक्षत्राणिकुर्वन्नीति” शत॰ ब्रा॰

९ ।

४ ।

१ ।

९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेकुरि f. N. of a class of अप्सरस्VS. VP. (See. बाकुरand भाकुरि).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhekuri. See Bekurā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भेकुरि&oldid=474145" इत्यस्माद् प्रतिप्राप्तम्