बेकुरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बेकुरा¦ स्त्री वाचि निघण्टु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बेकुरा f. (See. बकुर)a voice , sound Pan5cavBr. La1t2y. (See. Naigh. i , 11 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bekurā occurs in the Pañcaviṃśa Brāhmaṇa,[१] where it may mean ‘voice’ or ‘sound,’ the sense assigned to the word in the Naighaṇṭuka.[२] It is, however, possibly, like Bakura, the name of a musical instrument. In the Taittirīya[३] and the Kāṭhaka[४] Saṃhitās the words Bekuri and Vekuri occur as epithets of Apsarases, or celestial nymphs, meaning, perhaps, ‘melodious’; in the Vājasaneyi Saṃhitā[५] and the Śatapatha Brāhmaṇa[६] the variations Bhakuri and Bhākuri are found.

  1. i. 3, 1;
    vi. 7, 6;
    Jaiminīya Brāhmaṇa, i. 82.
  2. i. 11.
  3. iii. 4, 7, 1.
  4. xviii. 14.
  5. xviii. 42.
  6. ix. 4, 1, 9.
"https://sa.wiktionary.org/w/index.php?title=बेकुरा&oldid=474093" इत्यस्माद् प्रतिप्राप्तम्