मकरः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

दीर्घ सरोवरतः मकरः आगतवान् आसीत्, येन प्रजनकान् बृहद् हानिः भवनेन सह-सह जनहानेः अपि संभावना आसीत्।-http://archive.is/20130422153859/http://www.mpinfo.org/mpinfonew/NewsDetails.aspx?newsid=111019N35&flag1=

कोसश्हप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरः, पुं, (कृणातीति । क हिसांयाम् । क + अच् । ततः मनुष्याणां करः हिंसकः । यद्वा, मुखं किरतीति । मुख + कॄ + कः । उभयत्रापि पृषोदरादित्वात् साधुः । इति अमरटीकायां रघुनाथचक्रवर्त्ती ।) जलजन्तुविशेषः इत्यमरः । १ । १० । २० ॥ (पादिनां गणान्तर्गतो जल- जन्तुविशेषः । “कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कवः । घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे । यथास्य गुणाः । वरगन्धविभूषणभूषितगात्र- स्तरुणीरमणः पङ्कजनेत्रः ॥” इति कोष्ठीप्रदीपः ॥ (व्यूहभेदः । यथा, कामन्दकीये नीतिसा रे । १८ । ४८ । “यायाद्व्यूहेन महता मकरेण पुरो भये ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरः [makarḥ], [मं विषं किरति कॄ-अच् Tv.]

A kind of seaanimal, a crocodile, shark; झषाणां मकरश्चास्मि Bg.1.31; मकरवक्त्र Bh.2.4. (Makara is regarded as an emblem of Cupid; cf. comps. below).

The sign Capricornus of the zodiac.

An array of troops in the form of a Makara; दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा ... Ms.7.187; Śukra.4.11.

An ear-ring in the shape of a Makara.

The hands folded in the form of a Makara.

N. of one of the nine treasures of Kubera.

The tenth arc of thirty degrees in any circle. -Comp. -अङ्कः an epithet of

the god of love.

the ocean. -अश्वः an epithet of Varuṇa. -आकरः, -आवासः the ocean; प्रविश्य मकरावासं यादोगणनिषेवितम् Mb.7.11.19.

आलयः the ocean.

a symbolical expression for the number 'four'. -आसनम् a kind of Āsana in yoga; मकरासनमावक्ष्ये वायूनां स्तम्भकारणात् । पृष्ठे पादद्वयं बद्ध्वा हस्ताभ्यां पृष्ठबन्धनम् ॥ Rudrayāmala. -कुण्डलम् an ear-ring in the shape of a Makara; हेमाङ्गदलसद्- बाहुः स्फुरन्मकरकुण्डलः (रराज) Bhāg.8.15.9. -केतनः, -केतुः, -केतुमत् m. epithets of the god of love.

ध्वजः an epithet of the god of love; संप्राप्तं मकरध्वजेन मथनं त्वत्तो मदर्थे पुरा Ratn.1.3; तत्प्रेमवारि मकरध्वजतापहारि Ch. P. 41.

a particular array of troops.

the sea.

a particular medical preparation. -राशिः f. the signCapricornus of the zodiac. -वाहनः N. of Varuṇa.-संक्रमणम् the passage of the sun into the sign Capricornus. -सप्तमी the seventh day in the bright half of Māgha.

"https://sa.wiktionary.org/w/index.php?title=मकरः&oldid=506879" इत्यस्माद् प्रतिप्राप्तम्