मख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) मखति ॥

मख, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ मङ्ख्यते इति दुर्गादासः ॥

मखः, पुं, (मखन्ति गच्छन्ति देवा अत्रेति । मख सर्पणे + “हलश्च ।” ३ । ३ । १२७ । इति घञ् । संज्ञापूर्ब्बकत्वान्न वृद्धिः । यद्वा, पुंसीति घः ।) यज्ञः । इत्यमरः । २ । ७ । १३ ॥ यथा, देवी- भागवते । १ । १९ । २३ । “कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।6

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट्। मखति अमाखीत् अमखीत्ममाख मेखतुः।

मख¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट् इदित्। मङ्खति अमङ्खीत् मङ्ख्यते।

मख¦ पु॰ मख--संज्ञायां घ। यज्ञे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख¦ r. 1st cl. (मखति) also (इ) मखि (मङ्क्षति) To go, to move.

मख¦ m. (-खः) Sacrifice, oblation. E. मख् to go, aff. घञ् or घ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख [makha], a. [मख् संज्ञायां घ] Ved.

Adorable, fit to be worshipped with oblations.

Lively, active, cheerful.

खः A sacrificial rite; अकिंचनत्वं मखजं व्यनक्ति R.5.16; Ms.4.24; R.3.39.

A festival.

Worship; वैदिक- स्तान्त्रिको मिश्र इति मे त्रिविधो मखः Bhāg.11.27.7. -Comp. -अंशभाज् m. a god. -अग्निः, -अनलः sacrificial fire.-अन्नम् the seed of Euryale Ferox (कमलबीज). -असुहृद्m. an epithet of Śiva. -क्रिया a sacrificial rite. -त्रातृ m. an epithet of Rāma; घ्राणं पातु मखत्राता Rām. stotra 5.-द्विष् m. a demon, a Rākṣasa; तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत् स नेतरान् R.11.27;3.45; U.5.4. -द्वेषिन्m. an epithet of Śiva. -प्रभुः m. the Soma plant.-मृगव्याधः an epithet of Śiva; मखमृगव्याधोत्तमाङ्गस्थल- स्थास्नु ...... N.22.14. -हन् n. an epithet

of Indra.

of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मख mfn. (prob. connected with 1. मह्or मंह्)jocund , cheerful , sprightly , vigorous , active , restless (said of the मरुत्s and other gods) RV. Br.

मख m. a feast , festival , any occasion of joy or festivity RV. S3a1n3khGr2.

मख m. a sacrifice , sacrificial oblation S3Br. etc. ( Naigh. iii , 17 )

मख m. (prob.) N. of a mythical being ( esp. in मखस्य शिरः, " मख's head ") RV. VS. S3Br. (See. also comp. )

मख m. or n. (?) the city of Mecca Ka1lac.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--same as यज्ञ; फलकम्:F1: M. 7. ६२; वा. ९७. २६.फलकम्:/F a share of it was rescued to the Maruts. फलकम्:F2: M. 7. ६५.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Makha appears to designate a person in two passages of the Rigveda,[१] but in neither passage does the context explain who he was. Probably a demon of some kind is meant. In the later Saṃhitās[२] mention is also made of the ‘head of Makha,’ an expression which has become unintelligible to the Brāhmaṇas.[३]

  1. ix. 101, 13, where the Bhṛgus are mentioned as opposed to Makha (cf. Macdonell, Vedic Mythology, p. 51);
    x. 171, 2.
  2. Vājasaneyi Saṃhitā, xi. 57;
    xxxvii. 7;
    Taittirīya Saṃhitā, i. 1, 8, 1;
    iii. 2, 4, 1.
  3. Śatapatha Brāhmaṇa, xiv. 1, 2, 17. Cf. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=मख&oldid=474162" इत्यस्माद् प्रतिप्राप्तम्